________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारः। पुनः कीदृशः? ईर्यायां-गमनागमनादौ समिता सम्यक् प्रवृत्तः। पुनः कीदृशः। भाषायांभाषणे समितः। पुनः कीदृशः । एषणायां-द्विचत्वारिंशद्दोषविशुद्धाहारग्रहणे समितः। पुनः कीदृशः ?। आदाने ग्रहणे उपकरणस्पति गम्यम्। भाण्डमात्रायां-वस्त्रायुपकरणरूपपरिच्छदस्य अथवा भाण्डस्य वस्त्रादेः मृन्मयभाजनस्य वा मात्रस्य-पात्रविशेषस्य निक्षेपणे-विमोचने समितः सुप्रत्युत्क्षेपणादिना। पुनः कीदृशः? * उच्चार:=पुरीषं, प्रस्रवणं मूत्रं, खेलो-निष्ठीवनं, सिंघाणोमासिकामलः, जल्ल:-शरीरमलः तेषां परिष्ठापना
परित्यागः तत्र समितः शुद्धस्थण्डिलाश्रयणात् । एतच्चान्त्यसमितिद्वयं भगवतो भाण्डसिंघानाद्यभावेऽपि समितिनामाऽखण्डनार्थ इत्थमुक्तं । पुनः कीदृशः । “मनःसमित" इत्यादि मनःप्रभृतीनां कुशलानां प्रवर्तकः । "मनोगुप्त" इत्यादि तेषां अशुभानां निषेधको, यतः समितिः-सत्प्रवृत्तिः गुप्तिस्तु-निरोधः, अत एव गुप्तः सर्वथा गुप्तत्वात् गुप्तेन्द्रियः शब्दादिषु रागाद्यभावात् । “गुत्तबंभयारी” गुप्तं नवगुप्तिमत् ब्रह्म चरतीत्येवंशीलः। | "गुत्तिदिअभयारी” इति पाटे तु गुप्तानि इन्द्रियाणि शब्दादिषु रागाद्यभावात् श्रोत्रादीनि ब्रह्मचर्य|मैथुनविरतिरूपं वसत्यादि नवगुसिमत् चरति-आसेवते इत्येवंशीलो यः सः । पुनः कीदृशः। अक्रोधः, अमानः, अमायः, अलोभः इति पदचतुष्टयं सुगमार्थम् । पुनः कीदृशः। अत एव शान्तो अन्तर्वृत्त्या । पुनः कीदृशः। प्रशान्तः बहिश्या । पुनः कीदृशः ? । उपशान्तः उभयतः, यद्वा मनम्मभृत्यपेक्षया शान्त्यादीनि पदानि । अन्ये त्वाहुः-शान्त उपशमी प्रशान्त इन्द्रियनोइन्द्रियैः। उपशान्तः क्रोधाद्यकरणेन,
XU-XI-KOKOKOKDKO Ko-KOKIKEKOLX.
For Private and Personal Use Only