________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मया विचारितम्'रे मन ! अप्पउ खंचकर चिंता जालि म पाडि । फल तेतउही पामीयइ, जे तउ लिखउ निलाडि ॥१॥" पुनः किं जातं ? एकं तव दानं न प्राप्सम् , प्रत्युत तव्यतिकरण पन्या गृहात् निष्कासितश्च । यतः
"त्वयि वर्षति पर्जन्ये, सर्वे पल्लविता द्रुमाः। अस्माकमवृक्षाणां, पूर्वपत्रेषु संशयः ॥ १॥” इत्यादिलल्लिपल्लिबचनैः कृपाहृदयेन श्रीभगवतापि विचारितम्-'अहं निर्ग्रन्थः, मम पार्श्वे किमपि नास्ति, अदाने च । इन्द्रादिसर्वलोकसमक्षं प्रार्थनाभङ्गः स्यात्, तद्भङ्गे च लघुता स्यात् । यत:
"तणलहुअंतुसलहुअंतणतुसलहुयं च पत्थणालहुअं। तत्तो वि सो अलहुओ, पत्थणभंगो कओ जेण ॥२॥" पुनरपि
“यान्तु यान्तु बत प्राणाः, अर्थिनिर्व्यर्थतां गते । पश्चादपि हि गन्तव्यं, क सार्थः पुनरीदृशः॥१॥” इत्यादिशिष्टाचारविचारमाचरन् श्रीमहावीरदेवः कृपया चीवराध विप्राय अदात्, अपरेषां च इति आज्ञापयत्__“जां संपइ तां देहु धण, इण परिअक्खइ वीर । पितामित्त बांभणभणी, आधओ दीधओ चीर ॥१॥" AT १ "एमाइ दीणयावसगलंतनयणंसुधोयवयणेणं । तह तेण विनविजइजह मिजइ वीयरागोऽवि ।।१३।। भगवयावि एवमायण्णिऊण
समुच्छलियापरिकलियकारनपुण्यचित्रेण भणियं-'भो भो देवाणुप्पिय ! परिचत्तासेससंगोऽहं संपर्य, तुमं च अञ्चतदोगचभरविहुरियसरीरो, अओ जइवि असारिच्छमेयं तहावि गिण्हसु इमस्स देवदूसस्स अद्धति" इति ॥" (प्रा० महावीरचरित्रे)।
करप०२३
For Private and Personal Use Only