________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
ततो विप्रः चीराध लात्वा स्वगृहाय चलितः, द्वारसमीपे समागच्छन्तं सचीरं विप्रं दृष्ट्वा ब्राह्मणी हर्षिता सती वखदानं कल्पलतासमुत्थाय, सम्मुखं आगत्य करद्वयं योजयित्वा एवं अबादीत्-हे प्राणनाथ ! हे मम जीवन ! हे कान्त ! व्या०५ हे सुभग। मेघस्येव मार्गे दृश्यमाने त्वं समेतः, त्वां विना अहं-जलं विना मत्सीव टलवलन्ती आस्था' इत्यादि
सृष्टविशिष्टवयनरचनाकथनपूर्व अपूर्वरीत्या प्रीत्या लानमजनभोजनपानताम्बूलप्रदानसन्मानमुखशय्याशयन-I ॥१३३॥
भोगप्रमुखसुखोपचारैः उपचरितो भार्यया भृशं मुदं आदधानो गतः तूर्णकारसमीपं दशिकावन्धार्थ । ततः तूर्णकारेणापि त्रुटितं न ताहक [भवति] इति विचार्य, सोमविप्रस्य प्रोक्तम्-"रे विप्र! एतस्य द्वितीय खण्डमानय यथासन्धितं सत्, लक्षमूल्य भावि । ततः तब मम च द्वयोः दारिद्यनाशः स्यात्।" ततो विप्रः पश्चात् वलित्वा प्रवर्धमानलोभो वर्धमानखामिसमीपं आजगाम । परं पुनः याचने जातलज्जो | विमृशति स्म-"कथं पुनर्याचे ? अतिलोभोऽपि पुंसां न युक्तः।” अथ भगवानपि ज्ञास्यति-"अहो! विमस्या लौल्यं, ततो मार्गणं न युक्तम्" इति मौनं कृत्वा स्थितः। न पुनः वाचा मार्गितं चीराधं लज्जया, यतः--
“लज्जा वारेइ मुहं, असंपया भणइ मग्गिरे मग्गि । दिन्नं मानकवाडं देहीति न निग्गया वाणी ॥१॥" ___ एवं साधिकमासं वर्षे यावत् भगवतः पृष्ठमनुगच्छन्, दक्षिणबाचालासन्नसुवर्णवालुकानदीतटस्थतरुकण्टके SIविलनं देवदूष्याधं अग्रहीत् । भगवानपि सिंहावलोकनेन तत् अद्राक्षीत् । ममत्वेन इत्यन्ये १, स्थण्डिले पतितं * अस्थण्डिले वा इत्यन्ये २, सहसात्कारेण इत्यपरे ३, शिष्याणां वस्त्रपात्रादि सुलभं भावि न वा इति
For Private and Personal Use Only