________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दीक्षाग्रहणं
कल्पसूत्रं कल्पलता व्या०५
॥१२९॥
शक्रश्च हसलक्षणपटशाटकेन केशान् प्रतीच्छ्य-गृहीत्वा क्षीरसमुद्रे प्रवाहयति । तस्मिन् प्रस्तावे शक्रेण : वाद्यनिघोंषो वाद्यमानः स्थापितः । अङ्गुलीमूवीकृत्य 'निरोल' इति प्रोक्तं च, तदा भगवान् सिद्धानां नमस्कारं कृत्वा, सर्वसावघयोगं समुचरति, तथाहि-"करेमि सामाइअं सच्चं सावजं जोगं पञ्चक्खामि" इत्यादि ।। अत्र "भंते" इति पदं नोचरति, तस्य गुरोः अभावात्, तथैव कल्पत्वाच्च । केन तपसा ?। अपानकेन चतुविधाहारेण पष्ठेन तपसा उत्तरफाल्गुनीनक्षत्रे च चन्द्रेण सह योगं गते सति । “एगं देवदूसमादाय” एकं देवदूष्यवस्त्रं दिव्यवस्नविशेष इन्द्रेण भगवतः स्कन्धे अर्पितं, तत् आदाय गृहीत्वा, एको रागद्वेषसहायाभावात् अद्वितीय एकाक्येव । न पुनर्यथा ऋषभः चतुःसहरुयां राज्ञां, मल्लिपाश्वी त्रिभित्रिभिः शतैः, वासुपूज्यः षट्शतैः, शेषा एकोनविंशतितीर्थकराः सहस्रः समं प्रवजिताः । मुण्डो भूत्वा द्रव्यतः शिर कूर्चलुचनेन भावतः क्रोधायपनयनेन अगारात्-गृहात् निष्क्रम्येति शेषः । अनगारतां-साधुतां आगमोक्तविधिना प्रबजितः श्रमणीभूतः। भगवता यदा चारित्रं गृहीतं तदानीमेव भगवतः चतुर्थ मनःपर्यवज्ञानं समुत्पन्नं । ततः इन्द्रादयः सर्वेऽपि देवाः श्रीमहावीरं वन्दित्वा, नन्दीश्वरद्वीपे यात्रां कृत्वा खस्थानं गताः। श्रीभगवानपि बन्धुवर्ग आपृच्छ्य विहृतः, वन्धुवर्गोऽपि भगवन्तं वन्दित्वा, विषण्णचित्तः सन् निवृत्य स्वगृहे गतः॥
॥ इति श्रीमहावीरदेवस्य दीक्षाकल्याणकम् ॥-24
१२९॥
For Private and Personal Use Only