________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*-02
कुंडपुरं नगरं मज्झमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव नायसंडवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ ॥ ११५॥ उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पच्चोरुहइ, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुअइ, ओमुइत्ता सयमेव पंचमुट्ठियं लोअं करेइ, करित्ता छटेणं भत्तेणं अपाणएणं हत्युत्तराहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूसमादाय एगे अबीए मुंडे भवित्ता अगाराओ अणगारिअं पवइए ॥११६॥
व्याख्या-"महया इडीए” इत्यादि। व्याख्या प्राग्वत् । महत्या ऋद्ध्या, महत्या द्युत्या, महता वलेन, महता * वाहनेन, महता समुदयेन, महता वरतूर्ययमगसमगप्रवादितेन । पुनः शंखपणवपटहभेरिझल्लरिखरमुखिदुन्दुभिनिर्घोषनादितरवेण कुंडपुरं नगरं “मझमज्झेणं" मध्ये भूत्वा निर्गच्छति, निर्गत्य च यत्रैव ज्ञातखण्डवनं उद्यानं यत्रैव अशोकवरपादपः तत्रैव उपागच्छति, उपागत्य च अशोकवरपादपस्य अधस्तात् शिबिकां"ठावेई” स्थिरीकरोति, स्थिरीकृत्य च शिविकातः प्रत्यवरोहति-अवतरति, उत्तरतीत्यर्थः। उत्तीर्य च, स्वयमेव आभरणमाल्यालङ्कारं उन्मुश्चतीत्यर्थः । तच्चाभरणं कुलमहत्तरिका हंसलक्षणपटशाटकेन प्रतीच्छति, उन्मुत्तवा : च, स्वयमेव पञ्चमुष्टिकं [एकया मुष्ट्या कूर्चस्य, चतसृभिस्तु शिरस इति पञ्चमौष्टिकं] लोचं करोति ।
For Private and Personal Use Only