________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
माणे २, कंतिरूवगुणेहिं पस्थिजमाणे २, अंगुलिमालासहस्सेहिं दाइजमाणे २, दाहिणहस्थेणं बहणं नरनारीसहस्साणं अंजलिमालासहस्साई पडिच्छमाणे २, भवणपंतिसहस्साई समइच्छमाणे २, तंतीतलतालतुडियगीयवाइअरवेणं महुरेण य मणहरेणं जयजयसद्दघोसमीसिएणं मंजुमंजुणा घोसेण य पडिबुज्झमाणे २, सविड्डीए सबजुईए सबबलेणं सववाहणेणं सबसमुदएणं सदायरेणं सबविभूईए सबविभूसाए सवसंभमेणं सवसंगमेणं सबपगईहिं सवनाटएहिं सवतालायरेहिं सबोरोहेणं सबपुप्फगंधमल्लालंकारविभूसाए सवतुडियसहसन्निनाएणं ॥ व्याख्या-"तए णं समणे" ततश्च श्रमणो भगवान् महावीरः कीहक सन् नगरमध्ये निर्गच्छति ? । नयनमाला:-श्रेणिस्थितजननेत्रपतयः तासां सहस्रैः प्रेक्ष्यमाणः, एवमग्रेऽपि । वचनमालासहस्रैः वदनमालासहस्रैः वा अभिष्ट्रयमानः, हृदयमालासहस्रः उन्नन्द्यमानः-उत् प्राबल्येन समृद्धिं नीयमानो जय जीव नन्देत्यादिपर्यालोचनात् । मनोरथमालासहस्रः अस्याज्ञाकरा भवाम इत्यादिभिः जनविकल्पैः-विशेषेण स्पृश्यमानः कान्तिरूपगुणैः हेतुभिः प्रार्थ्यमानो-भर्तृतया स्वामितया वा स्त्रीपुरुषजनेनाभिलष्यमाण इत्यर्थः । अङ्गुलिमालासहस्रः “दाइजमाणत्ति” दर्यमानो बहूनां नरनारीसहस्राणां अञ्जलिमालासहस्रः प्रतीच्छन्-गृह्णन् ,
For Private and Personal Use Only