________________
Shri Mahavir Jain Aradhana Kendra
कल्प० २२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उन्तीति घाण्टिका, राउलिकाः तेषां गणाः तैः, ताभिः इष्टादिविशेषणादिभिः वाग्भिः अभिनन्दते अभिष्टुवन्तश्च प्रक्रमात् कुलमहत्तरादिषु खजना एवं अवादिषुः, किं ? तदाहजय जय नंदा !, जय जय भद्दा !, भदं ते खत्तियवरवसहा ! अभग्गेहिं नाणदंसणचरिहिं, अजियाई जिणाहि इंदियाई, जिअं च पालेहि समणधम्मं, जियविग्धोऽवि यवसाहि तं देव ! सिद्धिमझे, निहणाहि रागद्दोसम तवेणं धिइधणिअबद्धकच्छे, मद्दाहि अट्ठ कम्मसत्तू झाणेणं उत्तमेणं सुक्केणं, अप्पमत्तो हराहि आराहणपडागं च वीर ! तेलुकरंगमज्झे, पावय वितिमिरमणुत्तरं केवलवरनाणं गच्छ य मुक्खं परं पयं जिणवरोवइद्वेणं मग्गेणं अकुडिलेणं हंता परीसहचमूं, जय जय खत्तिअवरवसहा ! बहूई दिवसाइं बहूई पक्खाई बहू मासाई, बहूई उऊई बहूई अयणाई बहूई संवच्छराई, अभीए परीसहोवसग्गाणं, खंतिखमे भयभेरवाणं, धम्मे ते अविग्धं भवउ त्तिकहु जयजयसद्दं पउंजंति ॥ ११४ ॥
व्याख्या- "जय जये”त्यादि प्राग्वत् । अभग्नैः - निरतिचारैः ज्ञानाद्यैः उपलक्षितः त्वं अजितानि इन्द्रियाणि| जय = वशीकुरु जितं च सात्म्यापन्नं श्रमणधर्म पालय, जितविनोऽपि च त्वं हे देव ! निवस-वस सिद्धिमध्ये,
For Private and Personal Use Only
xoxoxo
●**********•XOX