________________
Shri Mahavir Jain Aradhana Kendra
XCXCXXQ**************---
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्मतीर्थम् ? | हितं = पथ्यान्नवत् १, सुखं शर्म शुभं वा, कल्याणं निःश्रेयसं मोक्षः तस्य [तेषां ] करं । केषां ? | सर्वलोके सर्वजीवानां सुक्ष्मादीनां रक्षोपदेशदानादिना भविष्यति" इति कथयित्वा जयजयशब्दं प्रयुञ्जते ॥ अथ भगवान् लोकान्तिकदेवप्रतिबोधात् पूर्वमपि कीदृश आसीत् ?, तत्राह
पुपि णं समणस्स भगवओ महावीरस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आभोइए अपडिवाई नाणदंसणे हुत्था, तए णं समणे भगवं महावीरे तेणं अणुत्तरेणं आभोइएणं नाणदंसणेणं अप्पणो निक्खमणकालं आभोएइ, आभोइत्ता चिच्चा हिरवणं, चिच्चा सुवणं, चिच्चा धणं, चिच्चा रनं, चिच्चा रहूं, एवं बलं वाहणं कोसं कुट्ठागारं, चिच्चा पुरं, चिच्चा अंतेउरं, चिच्चा जणवयं, चिच्चा विपुलधणकणगरयणमणिमुत्तिय संख सिलप्पवालरत्तरयणमाइयं संतसारसावइजं, विच्छडइत्ता, विगोवइत्ता, दाणं दायारेहिं परिभाइत्ता, दाणं दाइयाणं परिभाइत्ता ॥ ११२ ॥
व्याख्या -"पुर्द्दिपि णं" भ्रमणस्य भगवतो महावीरस्य पूर्वमपि, मनुष्योचितात् गृहस्थधर्मात् विवाहादेः अनुत्तरं सर्वोत्कृष्टं परमावधेः किंचिन्यूनं आभोगिकं = आभोगप्रयोजनं अप्रतिपाति- आकेबलोत्पत्तेः अनिवर्तकं अव
For Private and Personal Use Only