________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
कल्पलता व्या० ५
॥ ११४ ॥
XCXCXCX
*
www.kobatirth.org
सयसाहस्सिए य जाए य दाए य भाए अ दलमाणे अ दवावेमाणे अ, सइए अ साहस्सिए अ सय साहस्सिए य लंभे पडिच्छ्रमाणे य पडिच्छावेमाणे य एवं विहरइ ॥ १०३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- 'तए णं से सिद्धत्थे - इति ततञ्च सिद्धार्थों राजा दशाहिकायां दशदिवसप्रमाणायां स्थितौ कुलमर्यादायां पतितायां वर्तमानायां शतिकान् = शतपरिमाणान् साहस्रिकान् सहस्रपरिमाणान् शतसाहत्रिकानू-लक्षपरिमाणान्, यागान् = देवपूजा:, दायान् =पर्वादौ दानानि, भागान् लब्धद्रविणभागान् मानितद्रव्यांशान् वा, ददन् दापयन्, लाभान् प्रतीच्छन् गृह्णन् प्रतिग्राहयन् विहरति आस्ते । ततो भगवतो मातापितरौ किं कुरुतः ?, तत्राह -
तणं समणस्स भगवओ महावीरस्स अम्मापियरो पढमे दिवसे ठिइवडियं करिंति, तइ दिवसे चंदसूरदंसणिअं करिंति, छट्टे दिवसे धम्मजागरियं करिति, इक्कारसमे दिवसे विक्कते निवत्तिए असुइजम्म कम्मकरणे, संपत्ते बारसाहे दिवसे विउलं असणपाणखाइमसाइमं वक्खडाविंति उवक्खडावित्ता ॥
व्याख्या-“तए णं” ततश्च भगवतो मातापितरौ प्रथमे दिवसे स्थितिपतितं कुलक्रमान्तर्भूतं पुत्रजन्मोचितं
For Private and Personal Use Only
स्थितिपति
ताय देवपूजनादि
॥ ११४ ॥