SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहेणं सवपुप्फगंधवत्थमल्लालंकारविभूसाए सवतुडिअसद्दनिनाएणं महया इडीए महया जुईए महया बलेणं महया वाहणेणं महया समुदएणं महया वरतुडिअजमगसमगपवाइएणं संखपणवभेरिझल्लरिखरमुहिहुडुकमुरजमुइंगदुंदुहिनिग्घोसनाइयरवेणं उस्सुकं उक्कर उकिट्ठ अदिजं अमिजं अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणिआवरनाडइज्जकलियं अणेगतालायराणुचरिअं अणु अमुइंगं (५००) अमिलायमल्लदामं पमुइअपक्कीलियसपुरजणजाणवयं दसदिवसं ठिइवडियं करेइ ॥ १०२॥ व्याख्या-"तए णं से सिद्धस्थे राया" ततश्च सिद्धार्थो राजा यत्र अदृणशाला तत्र आगत्य दशदिवसान् यावत् स्थितिपतितां करोतीति सम्बन्धः । स्थितौ कुलमर्यादायां पतिता आगता या पुत्रजन्मोत्सवप्रक्रिया तां केन प्रकारेण स्थितिपतितां करोति ?, तदाह-"जाव सबारोहेणं" समस्तान्तःपुरैः, यावत्करणात् “सबजुईए" इत्यादि दीक्षायां वक्ष्यमाणं "सबारोहेणं" इत्यन्तं अत्र ग्राह्यम् । पुनः सर्वपुष्पगन्धवस्त्रमाल्यानि अलङ्कारो * मुकुटादिः तेषां विभूषया कृत्वा । पुनः केन ? । “सवनुडियसदनिनाएणं" सर्वाणि यानि त्रुटितादिवादित्राणि तेषां शब्दो, निनादश्च प्रतिशब्दः तेन । कीदृशो राजा ? । "महया इड्डीए” महत्या ऋद्ध्या छत्रचामरादिकया For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy