________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रोहेणं सवपुप्फगंधवत्थमल्लालंकारविभूसाए सवतुडिअसद्दनिनाएणं महया इडीए महया जुईए महया बलेणं महया वाहणेणं महया समुदएणं महया वरतुडिअजमगसमगपवाइएणं संखपणवभेरिझल्लरिखरमुहिहुडुकमुरजमुइंगदुंदुहिनिग्घोसनाइयरवेणं उस्सुकं उक्कर उकिट्ठ अदिजं अमिजं अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणिआवरनाडइज्जकलियं अणेगतालायराणुचरिअं अणु अमुइंगं (५००) अमिलायमल्लदामं पमुइअपक्कीलियसपुरजणजाणवयं दसदिवसं ठिइवडियं करेइ ॥ १०२॥ व्याख्या-"तए णं से सिद्धस्थे राया" ततश्च सिद्धार्थो राजा यत्र अदृणशाला तत्र आगत्य दशदिवसान् यावत् स्थितिपतितां करोतीति सम्बन्धः । स्थितौ कुलमर्यादायां पतिता आगता या पुत्रजन्मोत्सवप्रक्रिया तां केन प्रकारेण स्थितिपतितां करोति ?, तदाह-"जाव सबारोहेणं" समस्तान्तःपुरैः, यावत्करणात् “सबजुईए" इत्यादि दीक्षायां वक्ष्यमाणं "सबारोहेणं" इत्यन्तं अत्र ग्राह्यम् । पुनः सर्वपुष्पगन्धवस्त्रमाल्यानि अलङ्कारो * मुकुटादिः तेषां विभूषया कृत्वा । पुनः केन ? । “सवनुडियसदनिनाएणं" सर्वाणि यानि त्रुटितादिवादित्राणि तेषां शब्दो, निनादश्च प्रतिशब्दः तेन । कीदृशो राजा ? । "महया इड्डीए” महत्या ऋद्ध्या छत्रचामरादिकया
For Private and Personal Use Only