________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०५
॥११२॥
तैः अनुचरितं-सेवितं यत्तत्तथा, एवंविधं नगरं खयं कुरुत, अन्यैः कारयत, कृत्वा कारयित्वा च पुनरपि * सिद्धार्थस्य मङ्गलार्थ यूपसहस्रं-मुसलसहस्रं ऊर्चीकुरुत, कृत्वा च मम एतां आज्ञां कृत्वा प्रत्यर्पयत ॥
अट्टणशाततः ते कौटुम्बिकपुरुषाः किं कृतवन्तः, तत्राह
लाप्रवेश: तए णं ते कोडुंबियपुरिसा सिद्धत्थेणं रपणा एवं वुत्ता समाणा हट्ठा जाव हिअया करयलजावपडिसुणित्ता खिप्पामेव कुंडपुरे नगरे चारगसोहणं जाव उस्सवित्ता जेणेव सिद्धत्थे राया (खत्तिए) तेणेव उवागच्छंति, उवागच्छित्ता करयल जाव कह सिद्धत्थस्स खत्तियस्स रणो एयमाणत्तियं पञ्चप्पिणंति ॥ १०१ ॥ व्याख्या-"तए णं ते कोडुंबियपुरिसा" ततः ते कौटुम्बिकपुरुषाः सिद्धार्थेन राज्ञा एवं उक्ताः सन्तो हृष्टतुष्टहृदयाः करतलयुगलं मस्तके नियुज्य आदेशं अङ्गीकृत्य, शीघ्रमेव बन्दिमोचनं यावन्मुसलसहस्रं ऊर्ध्व कारयित्वा, यन्त्रैव स्थाने सिद्धार्थो राजा तत्रागच्छन्ति, आगत्य च करतलयुगलं मस्तके कृत्वा राज्ञा दत्तां आज्ञां तथैव कृत्वा राज्ञः समर्पयन्ति इति । ततः सिद्धार्थो राजा किं करोति ?, तत्राहतए णं से सिद्धत्थे राया जेणेव अदृणसाला तेणेव उवागच्छइ, उवागच्छित्ता जाव सबा
aXOXXXXXXXXaa*
कृत्वा खाने सिद्धार्थो राजन्य आदेशं कोम्यिकपुरुषा
॥११२॥
For Private and Personal Use Only