________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagersuri Gyanmandir
कुंडपुरं नगरं सब्भितरबाहिरियं आसियसम्मजिओवलित्तं संघाडगतिगचउक्कचञ्चरचउम्मुहमहापहपहेसु सित्तसुइसमट्ठरत्थंतरावणवीहियं मंचाइमंचकलिअं नाणाविहरागभूसिअज्झयपडागमंडिअं लाउल्लोइयमहिअं गोसीससरसरत्तचंदणददरदिन्नपंचंगुलितलं उवचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं आसत्तोसत्तविपुलवद्वग्धारियमल्लदामकलावं पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिअं कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघंतगंधुद्धआभिरामं सुगंधवरगंधिअं गंधवद्विभूअं नडनद्वगजल्लमल्लमुट्ठियवेलंबगकहगपाढगलासगआरक्खगलंखमंखतूणइल्लतुंबवीणियअणेगतालायराणुचरिअं करेह कारवेह, करित्ता कारवेत्ता य जूअसहस्सं मुसलसहस्सं च उस्सवेह, उस्सवित्ता मम एयमाणत्तियं पञ्चप्पिणेह ॥ १० ॥ व्याख्या-"कुंडपुरं नगरं सभितर"-पुनरपि सिद्धार्थो राजा प्राह-"भो देवानुप्रियाः! क्षत्रियकुण्डनगरं ईदृशं कुरुत-स्वयं कारयत चान्यैः । कीदृशं नगरम् ? । “सभितरबाहिरिअं' सह-अभ्यन्तरेण-मध्य|भागेन “बाहिरिका"-बहिर्भागो यत्र तत् तथा, क्रियाविशेषणमिदम् । कीदृशं नगरम् ? । आसिक्त-गन्धो
For Private and Personal Use Only