________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या० ५ ॥१०५॥
कैः काभिश्च ? । बहुभिर्देवैः बहीभिर्देवीभिश्च । किंकुर्वद्भिः किं कुर्वतीभिश्च ? | "ओवयंतेहिं" अवपतःि -* श्रीमहाअवतरद्भिः उपरिष्टादध आगच्छद्भिः। पुनः "उप्पयंतेहिं" उत्पतद्भिः अवं गच्छद्भिः "हुत्थत्ति" अभवत् । वीरस
"हुत्यत्ति" क्रिया सर्वत्र योज्या १, पुन: लोकश्चतुर्दशरज्वात्मक एकालोकः, एका अद्वैतः आलोका उध्योतो जन्मोत्सव *यत्र सः। पुनः अर्थाद्विभक्तिव्यत्ययाद्वा रजनिः एवंविधा अभूत् । किंविशिष्टा रजनिः । देवसंनिकाया चतुविधदेवसंनिकायानां संनिपातो यस्यां सा । पुनः किंविशिष्टा रजनिः? "उप्पिजलमाणभूआ" उत्पिजलो भृशं आकुलः, स इव आचरति इत्याचारः, विपि शतरि च प्राकृतत्वात् माणादेशे च "उप्पिजलमालभूआ त्ति" सिद्धम् । तद्भूता भूतशब्दस्योपमानार्थत्वात् उप्पिंजलंतीव । कापि "उम्पिजलमालभूआ" इति पाठः, तत्र उत्पिञ्जलानां देवादीनां माला-श्रेणिः तां भूता-माप्ता। पुनः किंविशिष्टा रजनी?। “कहकहभूयं” “कहकहत्ति” अव्यक्तो नादः तद्भूता हर्षादृहासादिना कहकहारवमयी, अथवा तस्यां रात्री देवसंनिपाताः अभवन् । उत्पिञ्जलेत्यादिविशेषणद्वयं देवसंनिपातानाम् । [तथा च तद्वर्णनम्-"उद्दयोतस्त्रिजगत्यासीत्, दध्वान दिवि | दुन्दुभिः । नारका अप्यमोदन्त, भूरप्युच्छासमासदत् ॥ १॥"] पुनः तस्यां रात्री किं जातम् ?, तत्राह
जं रयणिं च णं समणे भगवं महावीरे जाए तं रयणि च णं बहवे वेसमणकुंडधारी तिरियजंभगा देवा सिद्धस्थरायभवणंसि हिरण्णवासं च सुवण्णवासं च वयरवासं च वत्थवासं
For Private and Personal Use Only