________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता व्या० ४
॥ १०२ ॥
-OXX
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
“हे सखि ! त्वं मन्दं मन्दं संचर, मन्दं मन्दमेव ब्रूहि, कोपकरणं मुञ्च, पुनः पथ्यं भुंक्ष्य, नीवीं भव्यरीत्या बधान । पुनः अट्टाहासं मा कृथाः, आकाशे भुवि च मा शेष्त्र, नीचैः मा गच्छ ।” इत्यादि ॥ अथ भगवतो जन्मकल्याणकं कदा जातम् ?, तत्राह -
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जेसे गिम्हाणं पढमे मासे दुच्ये पक्खे चित्तसुद्धे तस्स णं चित्तसुद्धस्स तेरसीदिवसे णं नवहं मासाणं बहुपडिपुण्णाणं अद्धट्टमाणं इंदियाणं विइकंताणं उच्चद्वाणगएसु गहेसु पढमे चंदजोगे सोमासु दिसासु वितिमिरासु विसुद्धासु जइएसु सबसउणेसु पयाहिणाणुकूलंसि भूमिसप्पंसि मारुयंसि पत्रायंसि निफन्नमेइणीयंसि कालंसिपमुइयपक्कीलिए जणवएस पुवरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खतेणं चंदेणं जोगमुवागएणं आरुग्गा आरुग्गं दारयं पयाया ॥ ९६ ॥
व्याख्या- 'तेणं ति' तस्मिन् काले तस्मिन् समये भगवान् श्रीमहावीरदेवः ग्रीष्मकालस्य यः प्रथमो मासः, तस्य यो द्वितीयः पक्षः । एतावता चैत्रसुदि त्रयोदशीरात्री नवसु मासेषु उपरि च सार्धसप्सरात्रिन्दिनेषु व्यतिक्रान्तेषु सत्सु । पुनः ग्रहेषु उच्चस्थानगतेषु । ग्रहाणां उच्चराशयस्त्वेवम्
For Private and Personal Use Only
•-*-*-*
-0-01-01
भगवतो
जन्म
कल्याणकं
॥ १०२ ॥