________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्रिशला
| गर्भ
स्पंदनात् त्रिशलाया
॥२९॥
कल्पसूत्रं
व्याख्या-"तए णं” इति,-एतादृशं दुःखमयं व्यतिकरं ज्ञात्वा, श्रीभगवता अवधिज्ञानेन अवधार्य विचारिकल्पलता तम्-'अहो ! किं क्रियते ?, अहहा! मोहस्य गतिः ईदृशी! अस्माभिः गुणः कृतः, स दुषेर्धातोः इव दोषनिव्या०४ पत्तये जातः। मातुः प्रमोदाय कृतोऽपि गुणः दुःखाय जाता, नालिकेरपानीये न्यस्तकर्पूरवत् । इति विचिन्त्य,
भगवता त्रिभुवनखामिना किंचित् स्पन्दितम् । ततः त्रिशला गर्भस्य कुशलं ज्ञात्वा हर्ष प्राप्य वदति स-हे सख्यः ! मम गर्भस्य कुशलं वर्तते कुशलं वर्तते । हा धिग! मया अज्ञानेन विरहविलापादिना दुःखं कृतम् । सन्ति मम भाग्यानि प्रभूतानि, अहं धन्या, अहं कृतपुण्या, अहं त्रिभुवनमान्या, श्लाघ्यं मे जीवितं, कृतार्थ मे |जन्म जीवितव्यं, सुप्रसन्ना मे [जिनपादाः] श्रीजैनपादा! मम श्रीगोत्रदेवीनां प्रसादा जाताः । मम आजन्माराधितः श्रीजिनधर्मः फलितः! । मम प्राचीनं समीचीनं कर्म प्रकटीभूतं, प्रासं मया अद्य मुक्तेरपि राज्यम् । उल्लसितो मम रोमाञ्चकत्रुकः, । विकसिते नयने, प्रफुल्लं वदनारविन्दम् , विहसिते कपोलफलके, प्रवृत्ताश्च
वृद्धस्त्रीणां "जय जीव" इत्याशिषः!, । प्रवर्तितानि कुलवधूभिः धवलानि, संस्थापितानि सर्वत्र अष्टौ अष्टौ। Xमङ्गलानि, प्रदत्ता भित्त्यादौ कुङ्कुमच्छटाः, उत्तम्भिताः पताकापटाः, संन्यस्ता मौक्तिकस्वस्तिकाः, निर्वर्तिताः
प्रवालनन्द्यावर्ताः, विकीर्णः पञ्चवर्णः पुष्पप्रकरः, । वासितः सर्वत्रापि कर्पूरागुरुचन्दनादिपरिमलनिकरः, निबद्धानि तोरणानि, परिधृतानि आभरणानि, प्रणीतानि गीतानि, नाटितानि दिव्यनाटकानि, सूत्रितानि | वादनाय वादित्राणि,प्रगुणितानि सघवस्त्रीभिः अक्षतपात्राणि, पठन्ति बन्दिच्छात्राणि, नृत्यन्ति नानापात्राणि,
॥९९॥
For Private and Personal Use Only