________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
कृता। पुनः पृष्टा सती गद्गदखरेण गर्भखरूपं कथयति स्म। पुनः मूछा प्राप। पुनः सचेतना कृता, समु*त्थाय विलपति स्म । ततः सखीजनपरिवारोऽपि समस्तः तथैव दुःखभाग जातः प्राह च-रे दैव ! त्वया'
किं कृतम् अस्मदीयस्वामिन्या गर्भोहालनेन ?, हा हा! हे कुलदेव्यो यूयं कुत्र गताः? यत् उदासीनाः तिष्ठत।। ततो वृद्धस्त्रियः उपयाचितमनतनयनशान्तिकपौष्टिकादीनि कारयन्ति । निमित्तज्ञानं पृच्छन्ति, इष्टदेवादीना स्मरन्ति । ततो राजापि एतत् खरूपं श्रुत्वा दुःखपीडितो नाटकादीनि निषेधयति, वचनान्यपि गाढशब्देन निराकरोति । मत्रिणोऽपि किंकर्तव्यतामूढा जाताः। राजभवनमपि समस्तं शून्यमिव शोकस्य राजधानीवत् श्रिया त्यक्तमिव, दुःखस्य भाण्डागारमिव, उद्धेगस्य आकर इव, सर्वदुःखानां सङ्कर इव जातम् । भोजनाच्छादनसम्भाषणशयनादिव्यवहारोऽपि विस्मृतप्रायो जातः । पुनः तत्र निःश्वासरेव उत्तरदानं जातम्, अश्रुपातैरेव मुखधावनं जातम् , शून्यचित्तरेव उपवेशनादिका शरीरस्य स्थितिः जाता ॥
तए णं से समणे भगवं महावीरे माऊए अयमेयारूवं अब्भत्थिअं पथिअं मणोगयं संकप्पं समुप्पन्नं वियाणित्ता एगदेसेणं एयइ, तए णं सा तिसला खत्तियाणी हट्टतुट्ठा जाव हयहियया एवं वयासी ॥ १३ ॥ नो खल मे गब्भे हडे जाव नो गलिए, मे गब्भे पुत्विं नो एयइ, इयाणिं एयइत्तिकटु हट्ट जाव एवं विहरइ,
शयनादिष्यवहारमिव, उबेगस्य आमा समस्तं शून्यमिव
For Private and Personal Use Only