________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
गर्भ
XIचोरितानि ?, । किंवा मया शीलखण्डनादि महापापं कृतम् , कारितं वा?, । अथवा ब्रतानि गृहीत्वा चिरकालंदा कल्पलता
सिपालयित्वा भग्नानि ?, किंवा कस्यापि ग्रामो ज्वालितः?,। किंवा कोऽपि महान वृक्षः छिन्नः, छेदितो वा?,निश्चलत्वे व्या०४किंचा महत्तरं सरः शोषितं ?, । किंवा नानाजीवव्याप्ते वने दावानलो दत्तो दापितोवा?, किंवा देवद्रव्यं जग्धं?
त्रिशलाप्रासादो चा पातितः?,। अथवा दानदाने अन्तरायः कृतः कारितो वा ?, । अथवा कस्यापि विषं दत्तं, दापित शोक: ॥९८॥
वा?, अथवा वृक्षफलानि विदारितानि?, किंच अपक्कफलानि नोटितानि?, किंवा अनन्तकायाऽभक्ष्यादीनि
भक्षितानि । किं बहुकथनेन ?, किंचित् पापं (मया) कृतं, येन मम ईदृशं दुःखं पतितम् । अथ यदीहशः चतुशिवमसूचितोगों गतः, तदा किं सांसारिकसुखेन ? किं राज्येन?, किं जीवितेन त्रैलोक्यपूजितेन?, ईदृशेन *पुत्ररवेन विना अलं मे बिलापकरणेन!। अथ किं करोमि ?, क गच्छामि ?, कस्याग्रे वदामि ? । अथाऽहं निरसार्थक नो जीवामि' एवं विलापान कुर्वती यूथभ्रष्टामृगीवत् इतस्ततः परिभ्रमति । एतस्मिन्नवसरे ईदृशीं त्रिशला
स्वामिनी दृष्ट्वा चतुरसखीपरिवारेण पृष्टा-'हे स्वामिनि! कथं ईदृशं ?, किं दुःखस्य कारणं तव ।' ततः त्रिशला अश्रुनिःश्वासान् निक्षिपन्ती पाह-हे सख्यः ! किमहं वदामि निर्भाग्या?, मम जीवितं गतम् !। ततः सख्यो वदन्ति स्म-हे स्वामिनि ! शान्तम् अमङ्गलम् । तव गर्भस्य कुशलं वर्तते ।।' त्रिशला पाहहे सख्यः ! यदि गर्भस्य कुशलं स्यात् तदा मम किं दुःखम् । हा ! अहं देवेन सर्वखाऽपहरणेन हतास्मि । इत्युक्त्वा भूमौ मूछों प्राप्य पतिता । तदा सखीभिः शीतलपानीयच्छोटनेन व्यजनवातेन च सचेतना
For Private and Personal Use Only