________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
CXIXekak
गर्भनिश्चलत्वे त्रिशलाशोकः
विपुलधनं गवादिकं, कनकंघटिताऽघटितरूपं द्विधाऽपि, रत्नानि-कर्केतनादीनि, मणयः चन्द्रकान्ताद्याः, कल्पलता
मौक्तिकानि-शुक्तिकाऽऽकाशादिप्रभवानि, शङ्खा दक्षिणावर्ताः, शिला:-राजपट्टादिकाः, प्रवालानि-विद्रुमाः, व्या०४ रत्नानि-पद्मरागाः आदिशब्दात् रत्नकंबलादिपरिग्रहः । ततः, एतेन कोर्थः ? । सत्-विद्यमानं सारं
खापतेयं प्रधानं द्रव्यम् तेन, प्रीतिः मानसिकी खेच्छा, सत्कारः वस्त्रादिभिः जनकृतः, ततो द्वन्द्वः, एतैः अतीव वर्धयावा वृद्धि गच्छावः। ततो यदा आवयोः एष दारकः पुत्रो जातो भविष्यति, तदा आवां
एतस्य पुत्रस्य “वर्धमानः" इति नामधेयं-प्रधानं नामैव नामधेयम् करिष्यावः। किंविशिष्टं नामधेयम् । Kगुपयं, गुणेभ्य आगतं गौणम्, गौणशब्दः अप्रधानेऽप्यस्ति इत्याह-"गुणनिष्फनं ।”
अथ भगवति मातुर्भक्त्या गर्भ निश्चले सति किं जातं ?, तत्राहतए णं समणे भगवं महावीरे माउअणुकंपणट्राए निच्चले निष्फंदे निरयणे अल्लीणपलीणगुत्ते आवि होत्था ॥ ९१ ॥ तए णं तीसे तिसलाए खत्तियाणीए अयमेयारूवे जाव संकप्पे
समुप्पज्जित्था-हडे मे से गम्भे, मडे मे से गन्भे, चुए मे से गन्भे, गलिए मे से गब्भे, . __१ आदिशब्दात् वस्त्रकंबलादिपरिग्रहः, ततः तेन । एतेन किमुक्तं भवति ?, इत्याह-सत् विद्यमानं, न पुनः इन्द्रजालादाविव अवास्तवम् इति सन्देहवि० टीकायाम् । (७७ पत्रे)
॥९६॥
KOLKOT
For Private and Personal Use Only