________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
कल्पलता व्या० ४
॥ ९१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आगतेन भोजराजसमक्षं वादकरणेन कालिदासक्रीडाचन्द्रभवभूति माघप्रमुखाः पञ्चशतपण्डिताः अपि जिताः । भोजराजेन विमृष्टम् - "अहो ! परदेशिना भट्टाचार्येण मदीया भट्टा जिताः, मम पण्डितसभामाहात्म्यं गतम्” इति चिन्तातुरः क्रीडार्थ वने गच्छन्, एकाक्षं वहत् घाणीमध्यात् हस्तेन तैलं निष्काश्य कुम्भमध्ये तैलं क्षिपन्तं राजानं पश्यन्तं गांगानामकं तैलिकं पश्यति स्म । राज्ञा विचारितम् -'अहो ! | काणस्य अस्य बुद्धिविज्ञानं, युक्तं चैतत् यतः—
" षष्टिर्वामनके दोषाः, अशीतिर्मधुपिङ्गले । शतं च हुंटमुंडेषु काणे सङ्ख्या न विद्यते ॥ १ ॥ " ततः तं आकार्य, राज्ञा पृष्टम् -'अहो ! त्वं भट्टाचार्येण सह वादं करिष्यसि ।' तेन प्रोक्तम्- "ओं' इति, मम किं यास्यति १ का प्रतिष्ठा अस्ति ? "अरमदान्यायेन" जयोऽपि भवति कदाचित् ।" ततः आदित्यवारे राज्ञा भट्टाचार्य आकार्य, प्रोक्तम्- 'भो श्री भट्टाचार्य ! मम भट्टाः स्वया जिताः, तत् सत्यम्, परं अस्माकं एतेषां भट्टानां पाठको भट्टाचार्योऽस्ति, तेन समं अथ वादः क्रियताम् ।' दक्षिणभट्टाचार्येण प्रोक्तम्- 'भव्यम् ।' ततो भट्टाचार्यः सिंहासने उपनिवेशितः । अन्येऽपि कालिदासक्रीडाचन्द्रप्रमुखाः पञ्चशतभट्टाः समेताः, तेषामपि आसनानि राज्ञा दत्तानि । ततो गांगातली भट्टाचार्यः परिधापितपञ्चाङ्गवेषः स्वर्णाभरणादिना विभूषितः स्थूलत्रपुः मदोन्मत्तहस्तीव आनीतेः । राजा उत्थितः सर्वा सभाऽपि उत्थिता, बहुमानसन्माना१ तदा गांगातैलिना विचारितम् -'यतः राजा तु कर्तुं अकर्तु अन्यथाकर्तुं वा शक्नोति, अतः यद्यहं वादे पराजितो भूत्वा राजाव
For Private and Personal Use Only
Dayaxx
गांगातैली कथानकं
॥ ९१ ॥