________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
दिना राज्ञा सिंहासने निवेशितः। ततो दक्षिणीयभट्टाचार्येण विमृष्टम्-'अहं कृशवपुः, अयं स्थूलवपुः, कथकारं वादेन जयिष्यामि। ततः किं वाकलहेन ? तत्त्वं पृच्छामि ।' ततो दक्षिणीयभट्टाचार्येण एका अङ्गलिः दर्शिता, भोजराजभद्देन क्रोधं कृत्वा अङ्गलिद्वयं दर्शितम् । ततो जातचमत्कारेण दक्षिणीयभट्टाचार्येण प्रलम्वन्तपञ्चाङ्गुलीको हस्त ऊध्वीकृतो दर्शितः। ततो भोजराजभट्टेन हढा मुष्टिः दर्शिता। ततो दक्षिणीयभद्दो मस्तकात् अकुशं उत्तार्य, उदरात् विद्याप छोटयित्वा, निश्रेणी भत्तवा कुद्दालान् दण्डाद्वियोज्य तृणपूलकं प्रज्वालयित्वा, गर्व मुत्तवा सभासमक्षं भोजभदृस्य पादयोर्लन:-'अहो! अहं न केनापि जितः, परं त्वं महापण्डितः, त्वया जितोऽहम् । भोजराजेन पृष्टम्-'को वादः कृतः? अस्माकं श्राव्यताम् ।' दक्षिणीय
कृपापात्रो भवेयं तर्हि राजा मम वस्त्रप्रावरणादि अपहरेत्, उपानच्च क्षुद्रत्वात् नापरिष्यति च इति विमृश्य, स्वपादत्राणं वस्त्रेण सम्यक वेष्टयित्वा कक्षायां च धृत्वा राजसभायां प्रविवेश। १ दक्षिणीयभट्टाचार्यश्च तं तथाविधं गांगातैलीभट्टाचार्य दृष्ट्वा सविस्मयं पप्रच्छ|'भो भट्टाचार्य ! किं नामेदं वेष्टनं यत् भवता स्वकक्षायां अलंक्रियते । गांगातैली च प्रत्यवादीत्-'भो दक्षिणीयभट्टाचार्य ! इदं खलु | "कण्टकचूर्णपुस्तकं" (कण्टकाः चूर्ण्यन्ते अनेनेति-उपानत् इत्यर्थः) यत् मया धार्यते सर्वत्र ।' दक्षिणीयभट्टाचार्यः च अनेन प्रत्युत्तरेण (कण्टकाः प्रतिवादिनः शत्रयो वा चूय॑न्ते पराभूताः क्रियते अनेन इति एवं भूतो प्रन्यः इति ज्ञात्वा ) कृते तु वाग्वादे स्वपराजयो भूयात् इति ज्ञात्वा अङ्गुल्यादिसंज्ञाभिरेव एनं पराजयिष्ये इति चिंतितवान् ।
For Private and Personal Use Only