________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पत्रं कल्पलता व्या०४
१४ महास्वमाना विचारः फलनिर्देशश्व
हारं कुलनंदिकर कुलजसकर कुलपायवं कुलतंतुसंताणविवद्धणकरं सुकुमालपाणिपाय अहीणपडिपुण्णपंचिंदियसरीरं लक्खणवंजणगुणोक्वेअं माणुम्माणपमाणपडिपुण्णसुजायसवंगसुंदरंगं ससिसोमाकारं कंतं पियदंसणं सुरूवं दारयं पयाहिसि ॥ ७८ ॥ सेऽविय णं दारए उम्मुक्कबालभावे विनायपरिणयमित्ते जुव्वणगमणुपत्ते सूरे वीरे विकंते विच्छिन्नविपुलबलवाहणे चाउरंतचकवट्टी रजबई राया भविस्सइ, जिणे वा तिलोगनायगे धम्मवरचाउरंतचक्कवट्टी ॥ ७९ ॥ तं उराला णं देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, जाव आरुग्गतुढ़िदीहाऊकल्लाणमंगल्लकारगा णं देवाणुप्पिा ! तिसलाए खत्तियाणीए सुमिणा दिवा ।। ८० ॥ व्याख्या-ततो हे देवानुप्रिय! त्रिशलाक्षत्रियाण्या चतुर्दशमहाखमा दृष्टाः, तत उदाराः खमाः दृष्टाः। एवं पूर्ववत् स्वमवर्णको व्याख्येयः। ततः एतत्स्वप्रदर्शनप्रभावात् अर्थलाभो भविष्यति, यावत्पुत्रलाभो भविष्यति, पुत्रविशेषणानि सूत्रपाठसिद्धानि । सोऽपि च पुत्र उन्मुक्तवालभावो विज्ञातपरिणतमात्रो यौवनं प्राप्तः शरो वीरो विक्रान्तो विस्तीर्णबलवाहनश्चतुरन्तचक्रवर्ती राज्यपतिः राजा भविष्यति, जिनो वा त्रैलोक्यना
For Private and Personal Use Only