________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्पद्यमाने एतेषां त्रिंशतवमानां मध्यात् इमान् चतुर्दशमहास्वप्नान् दृष्ट्वा प्रतिबुध्यंति गजवृषभादीन् । अथ च वासुदेवमातरो वा वासुदेवे गर्भे व्युत्क्रामति सति चतुर्दशमहास्वममध्यात् अन्यतरान् सप्त महाखमान दृष्ट्वा प्रतिबुध्यन्ति । अथ च बलदेवमातरो बलदेवे गर्भे व्युत्क्रामति सति चतुर्दशमहास्वप्नमध्यात् चतुरो महास्वप्नान् दृष्ट्वा, प्रतिबुध्यन्ति । मण्डलीकमातरो वा मण्डलीके गर्ने व्युत्क्रामति चतुर्दशमहाखामध्ये एक महाखमं पश्यन्ति । "प्रतिविष्णुः महान् जज्ञे, खपत्रितयसूचितात्" प्रतिविष्णुमाता खपत्रयं पश्यति । पुनरपि स्वप्मलक्षणपाठकाः प्राहुःइमे यंणं देवाणुप्पिया! तिसलाए खत्तियाणीए चउद्दस [चोदस] महासुमिणा दिट्ठा, तं उरालाणं देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, जाव मंगल्लकारगा गं देवाणुप्पिआ! तिसलाए खत्तिआणीए सुमिणा दिट्ठा, तं जहा-अत्थलाभो देवाणुप्पिया ! भोगलामो०, पुत्तलाभो०, सुक्खलाभो०, देवाणुप्पिया! रजलाभो देवाणु० एवं खलु देवाणुप्पिया! तिसला खत्तियाणी नवण्हं मासाणं बहुपडिपुपणाणं अट्ठमाणं राइंदिआणं वइकंताणं तुम्हें कुलकेउं कुलदीवं कुलपवयं कुलवडिंसगं कुलतिलयं कुलकित्तिकरं कुलवित्तिकरं कुलदिणयरं कुला
For Private and Personal Use Only