________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र कल्पलता व्या०४
KKeXixeo
॥८८॥
एवं खलु देवाणुप्पिया ! अम्हं सुमिणसत्थे बायालीसं सुमिणा तिसं महासुमिणा बावत्तार १४ महासबसुमिणा दिवा, तत्थ णं देवाणुप्पिया ? अरहंतमायरो वा चकवट्टिमायरो वा अरहंतसि
खमानां (४००) वा चकहरंसि वा गभं वकममाणंसि एएसिं तीसाए महासुमिणाणं इमे चउद्दस
विचार:
फलनिर्देश महासुमिणे पासित्ताणं पडिबुज्झति ॥ ७३ ॥ तं जहा-गयवसह० गाहा, ॥ ७४ ॥ वासुदेवमायरो वा वासुदेवंसि गम्भं वकमाणसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरे सत्त महासुमिणे पासित्ताणं पडिबुझंति ॥ ७५॥ बलदेवमायरो वा बलदेवंसि गम्भं वक्कममागंसि एएसिं चउद्दसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ताणं पडिबुझंति ॥ ७६ ॥ मंडलियमायरो वा मंडलियंसि गम्भं वक्कममाणसि एएर्सिं चउद्दसण्हं महासुमिणाणं अन्नयर एगं महासुमिणं पासित्ताणं पडिबुज्झति ॥ ७७ ॥ व्याख्या-स्वमलक्षणपाठका एवं प्राहुः-एवं बलु भो देवानुप्रिय ! अस्माकं खनशास्त्रे द्विचत्वारिंशत् I
॥८ ॥ (४२) खमाः त्रिंशच (३०) महास्वमाः, सर्वेऽपि द्विसप्ततिः (७२) स्वमाः दृष्टाः, तत् देवानुप्रिय ! अर्हन्मातरो वा चक्रवर्तिमातरो वा अर्हति वा चक्रवर्तिनि वा गर्भ व्युत्क्रामतिन्प्रविशति सतीत्यर्थः, गर्भे वा व्युत्क्रामति
XXa-Ko-Rok
For Private and Personal Use Only