________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
कल्पलता व्या० ४
।। ८५ ।।
www.kobatirth.org
1
दृश्यम्, पुनः यावत्करणात् "परिग्गहं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं देवो तत्ति आणाए विणणं वयणं पडिसृणंति त्ति" । अस्यार्थः प्रतिशृण्वन्ति अभ्युपगच्छन्ति वचनं कीदृशेन विनयेन ? । " एवमिति” यथैव यूयं भणथ तथैव "देवोत्ति" हे देव ! "तहत्ति" नान्यथा, आज्ञया भवदादेशेन करिष्यामः, इत्येवं अभ्युपगमसूचकपदचतुष्कभणनरूपेण प्रतिश्रुत्य च सिद्धार्थस्य क्षत्रियस्य अन्तिकात् = समीपात् प्रतिनिष्क्रामन्ति, प्रतिनिष्क्रम्य च कुण्डपुरग्रामस्य मध्ये भूत्वा यत्रैव स्वलक्षणपाठकगृहाणि तत्रैव आगच्छन्ति, आगत्य च स्वलक्षणपाठकान् आह्वयन्ति । ततः ते स्वलक्षणपाठकाः किं कुर्वन्ति ?, तत्राह -
तणं ते सुविणलक्खणपाढया सिद्धत्थस्स खत्तिअस्स कोडुंविअपुरिसेहिं सदाविआ समाणा हट्ट जाव हयहियया पहाया कयबलिकम्मा कयकोउअमंगलपायच्छित्ता सुद्धप्पावेसाई मंगलाई स्थाई पराई परिहिआ अप्पमहग्घाभरणालंकियसरीरा सिद्धत्थयहरिआलिआकयमंगलमुद्धाणा सएहिं २ गेहेहिंतो निग्गच्छति, निग्गच्छित्ता खत्तियकुंडग्गामं नगरं मज्झंमज्झेणं जेणेव सिद्धत्थस्स रण्णो भवणत्ररवडिंसगपडिदुवारे तेणेव उवागच्छंति, उवागच्छित्ता भवणवर वडिंग पडिदुवारे एगयओ मिलंति, मिलित्ता जेणेव बाहिरिआ उवट्ठा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
XOXOX Q*****
स्वलक्षण
पाठकानां
आकारण, तैर्वर्धापनं
च
॥ ८५ ॥