________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्पिा ! अटुंगमहानिमित्तसुत्तत्थधारए विविहसत्थकुसले सुविणलक्खणपाढए सद्दावेह ॥
तए णं ते कोथुविअपुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट्टतुट्ठ जाव-हियया ___ करयल जाव पडिसुणंति ॥ ६५ ॥ पडिसुणित्ता सिद्धत्थस्स खत्तियस्स अंतिआओ पडिनि
क्खमंति, पडिनिक्खमित्ता कुंडपुरं नगरं मज्झमज्झेणं जेणेव सुविणलक्खणपाठगाणं गेहाई तेणेव उवागच्छंति, उवागच्छित्ता सुविणलक्खणपाढए सद्दाविति ॥६६॥ व्याख्या-अथ भद्रासनरचनानन्तरं सिद्धार्थों राजा कौटुम्बिकपुरुषान् आकारयति, आकार्य च एवं अवादीत्-क्षिप्रमेव भो देवानुप्रियाः! स्वपलक्षणपाठकान् यूयं आयत । किंविशिष्टान खमलक्षणपाठकान् ?। 'अटुंगे'त्ति । अष्टाङ्ग अष्टावयवं, दिव्यो१त्पाता २ ऽऽन्तरिक्ष ३ भौमा ४ ङ्ग ५ खर ६ लक्षण ७ व्यञ्जन ८ भेदात्, अङ्गविद्याप्रकीर्णादौ उक्तम्, अथवा “अङ्ग १ स्वप्न २ स्वर ३ भौम ४ व्यञ्जन ५ लक्षणो ६ स्पात अन्तरिक्ष ८ भेदात्" अष्टभेदं यत् महानिमित्तं परोक्षार्थप्रतिपत्तिकारणव्युत्पादकशास्त्रविशेषः, तस्य यो सूत्रार्थों तो धारयन्ति, पठन्ति वा तयोः वा पारगा ये ते तान् । अनेन पाठवयं व्याख्यातम्-"धारए १ पाठए २ पारए ३त्ति'। पुनः कीदृशान् स्वपलक्षणपाठकान् ? । विविधशास्त्रकुशलान् । ततः ते कौटुम्बिकाः पुरुषाः सिद्धार्थेन राज्ञा एवं उक्ताः सन्तः हृष्टतुष्टा जाताः, यावत्करणात् "हट्टतुट्टचित्तमाणंदिया" इत्यादि
कल्प०१५
For Private and Personal Use Only