________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र कल्पलता व्या०४
उपस्थानशाला
प्रवेश
॥८४॥
कार्यः। ततः तासां विच्छित्तिभिः चित्राम्, एवंविधां अभ्यन्तरभागवर्तिनी यवनिकां, "अंछावेद त्ति आकर्षयति-आयतां करोतीत्यर्थः । पुनः यवनिका कीदृशी । तत्रार्थे वार्तिकमपि, तथाहि-"गजरथतुरंगमसीहवृषभसुरअसुरकिंनरदेवविद्याधरगणगंधर्वविहगसरभसर्पकरभशुकराजसारसहरिणचामरवनलतापद्मलताशंखनंद्यावर्तपूर्णकलशस्वस्तिक भद्रासनआदर्शविमानहंसकोकिलनीलचासलाटस्त्रीविलासरथांगमृदङ्गपडहतालभेरिसुंगललांगूलचतुःपइद्विपदबत्रीसबद्धनाटकराजहंसमोरसभाआतपत्रकेतुभवनवृक्षअचलनदीपुष्करिणीसमुद्ररत्नमणिमाणिक्यवनवाडीप्रमुखलिखितरूपविचित्रां यवनिकाम् ।" ततो यवनिकाबन्धनानन्तरं सिद्धार्थों राजा एवंविधं त्रिशलाक्षत्रियाणानिमित्तं भद्रासनं रचयति। किं विशिष्टं भद्रासनम् ? । नानामणिरत्नभक्तिचित्रम् । पुनः किंविशिष्टं भद्रासनम् ? । आस्तरकेण प्रतीतेन मृदुमसुरकेण च अवस्तृत-आच्छादितम्, अथवा अस्तरजसा-मृदुमसूरकेण अवमृतम् । पुनः किं विशिष्टं भद्रासनम् । श्वेतवस्त्रेण प्रत्यवस्तृतं उपरि आच्छादितम् । पुनः किं विशिष्टं भद्रासनम् ? । सुमृदुकं-कोमलम् , अत एव अङ्गस्य सुख-सुख कारी स्पर्शी यस्य तत्।
अथ राजा भद्रासनं रचयित्वा किं करोति ?, तबाहरयावित्ता कोढुंबिअपुरिसे सदावेइ, सद्दावेत्ता एवं वयासी ॥ ६४ ॥ खिप्पामेव भो देवाणु
For Private and Personal Use Only