________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
उपस्थानशालाप्रवेशः
*राज्यधुराधरणात् । पुनः किंविशिष्टः नरपतिः । नरसिंहः, शौर्यातिशयात् । पुनः किंविशिष्टः नरपतिः?||* कल्पलता अभ्यधिकराजतेजोलक्ष्म्या दीप्यमानः, एवंविधः सन् राजा मज्जनगृहात् । निष्क्रम्य किं करोति स्म? तत्राहव्या०४
मज्झणघराओ पडिनिक्खमित्ता जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छइ, उवाग॥ ८३॥
च्छित्ता सीहासणंसि पुरत्थाभिमुहे निसीअइ, निसिइत्ता अप्पणो उत्तरपुरच्छिमे दिसीभाए अट्ठ भद्दासणाई सेअवस्थपञ्चुत्थुयाई सिद्धत्थयकयमंगलोचयाराई रयावेइ, रयावित्ता अप्पणो अदूरसामंते नाणामणिरयणमंडिअं अहिअपिच्छणिजं महग्घवरपट्टणुग्गयं सपहपट्टभत्तिसयचित्तताणं ईहामिअउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं अभितरिअं जवणिअं अंछावेइ, अंछावेत्ता नाणामणिरयणभत्तिचित्तं अस्थरयमिउमसूरगुत्थयं सेअवस्थपञ्चुत्थुअं सुमउअं अंगसुहफरिसं विसिटुं तिसलाए खत्तिआणीए भद्दासणं रयावेइ ॥ ६३ ॥ व्याख्या-"मझणघराओं” ततो राजा मजनगृहात् निस्क्रम्य यत्रैव याह्या उपस्थानशाला तत्रैव आग
For Private and Personal Use Only