________________
Shri Mahavir Jain Aradhana Kendra
कल्प० १४
X-01-01-0
www.kobatirth.org
धवर तिलमाइएहिं पीणणिज्जेहिं दीवणिज्जेहिं मयणिजेहिं विहणिजेहिं दप्पणिजेहिं सविंदियगायपहायणिजेहिं अब्भंगिए समाणे तिलचम्मंसि निउणेहिं पडिपुष्णपाणिपायसुकुमालकोमल लेहिं अब्भंगण परिमद्दवलणकरणगुणनिम्माएहिं छेएहिं दक्खेहिं पट्ठेहिं कुलेहिं मेहावहिं जिअपरिस्समेहिं पुरिसेहिं अट्ठिसुहाए मंससुहाए तयासुहाए रोमसुहाए चउविहाए सुहपरिकम्मणाए संवाहणाए संवाहिए समाणे अवगयपरिस्समे अट्ट - णसालाओ पडिनिक्खमइ ॥ ६१ ॥ पडिनिक्खमित्ता जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जणघरं अणुपविसइ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - " अणेगत्ति” अनेकानि व्यायामनिमित्तं योग्यादीनि यानि तत्र योग्या गुणनिका १, वल्गनं च उल्ललनं २, व्यामर्दनं च परस्परं बाह्रायङ्गमोटनं ३, मल्लयुद्धं च प्रतीतं ४, करणानि च अङ्गभङ्गविशेषाः ५, तैः राजा श्रान्तः = सामान्येन, परिश्रान्तः अङ्गप्रत्यङ्गापेक्षया सर्वतः । ततः 'सयपाग'ति तत्र शतकृत्वो यत् पकं अपरापरौषधीरसेन सह शतेन वा कार्षापणेन वा यत् पर्क एवं सहस्रपाकमपि, एवंविधैः सुगन्धितैलादिभिः अभ्यङ्गैः, आदिशब्दात् घृत-कर्पूर- पानीयादिग्रहः । किंविशिष्टैः अभ्यङ्गैः १ । प्रीणनीयैः रस
For Private and Personal Use Only