________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagersuri Gyanmandir
पंडुरे पभाए रत्तासोगप्पगासकिंसुअसुअमुहगुंजद्धरागबंधुजीवगपारावयचलणनयणपरहुअसुरत्तलोअणजासुअणकुसुमरासिहिंगुलनिअरातिरेअरेहंतसरिसे कमलायरसंडवोहए उदिअंमि सूरे सहस्सरस्सिमि दिणयरे तेअसा जलंते, तस्स य करपहरापरलुमि अंधयारे वालायवकुंकुमेणं खचिअब जीवलोए, सयणिज्जाओ अब्भुढेइ ॥ ६० ॥ अब्भुट्टित्ता पायपीढाओ पच्चोरुहइ, पच्चोरुहित्ता जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छित्ता अदृणसालं अणुपविसइ, अणुपविसित्ता ॥ व्याख्या-"तए णं सिद्धत्थे ति" नतः सिद्धार्थः क्षत्रियः "कल्लं" इति श्वः, "प्रादुः" प्रकाशे, ततः प्रकाशप्रभातायां प्रकटाऽहर्मुखायां रजन्याम् । पुनः प्रभाते च जाते सति । किंबिशिष्टे प्रभाते ?। “फुल्लप्पलेत्ति"। फुलं विकसितं तत् च तत् उत्पलं च-पा, कमलश्च हरिणविशेषः, कृष्णसारङ्ग: मृगः, तयोः कोमलं अकठोरं उन्मीलितं दलानां नयनयोश्च उन्मील उन्निद्रता यस्मिन् तत् तस्मिन् । पुनः किंविशिष्ट प्रभाते? अधरजनीविभातानन्तरं, दीर्घत्वं च आर्षत्वात्, । पाण्डुरेन्शुक्ले, पुनरेवंविधे सूर्ये उद्गते सति । किंविशिष्टे सूर्ये ? । “रत्तासोगेत्ति" रक्ताशोकस्य तरोः प्रकाशप्रभा च १, किंशुकं च २, पलाशपुष्पं च ३, शुकमुखं
For Private and Personal Use Only