________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता
व्या० ४
1100 11
*******
*******
www.kobatirth.org
तेणेव उवागच्छति, तेणेव उवागच्छित्ता खिप्पामेव सविसेसं बाहिरियं उवद्वाणसालं गंधोदगसितं जात्र - सीहासणं रयाविंति रयावित्ता जेणेव सिद्धत्थे खत्तिए तेणेत्र उवागच्छंति, उवागच्छित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु सिद्धत्थस्स खत्ति - अस्स तमाणत्तिअं पञ्चपिति ॥ ५९ ॥
व्याख्या- 'तरणं ते कोटुंबिअ'त्ति ततश्च ते कौटुम्बिकपुरुषाः सिद्धार्थेन राज्ञा एवं उक्ताः सन्तः, हृष्टाः तुष्टा एवं इति यथादेशम्, 'खामिन' इति आमन्त्रणे इतिः उपप्रदर्शने । विनयेन वचनं प्रतिशृण्वंति, प्रतिश्रुत्य च सिद्धार्थस्य क्षत्रियस्य अन्तिकात्-समीपात् प्रतिनिष्क्रामन्ति, प्रतिनिष्क्रम्य च यत्रैव वाह्या उपस्थानशाला तत्रैव आगच्छन्ति, आगत्य च क्षिप्रं शीघ्रमेव बाह्यां उपस्थानशालां गन्धोदकसिक्तां संमार्जितां उपलिप्तां शुचिकां कृत्वा, सिंहासनं च रचयित्वा यत्रैव सिद्धार्थों राजा क्षत्रियः तत्रैव आगच्छन्ति, आगत्य च दशनस्त्रं मस्तके अञ्जलिं कृत्वा, सिद्धार्थस्य क्षत्रियस्य तां आज्ञां प्रत्यर्पयन्ति यदुत भवतां आदिष्टा आज्ञा आस्थानमण्डपादिचनारूपा कृता" इत्यादिरूपाम् ॥
ततः सिद्धार्थः क्षत्रियः किं अकरोत् ? तत्राह -
तणं सिद्धत्थे खत्तिए कलं पाउप्पभायाए रयणीए फुल्लुप्पल कमलकोमलुम्मीलियम अहा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
सिद्धार्थस्य आज्ञाप्रत्यर्पणम्
॥ ७७ ॥