________________
Shri Mahavir Jain Aradhana Kendra
Loxoxoxo
*-*
www.kobatirth.org
तुरुक्कडज्झंत धूवमघम घंत गंधुडुयाभिरामं सुगंधवरगंधियं गंधवट्टिभूअं करेह कारवेह, करिता कारवित्ताय सीहासणं रयावेह, स्यावित्ता ममेयमाणत्तियं खिप्पामेव पञ्चपिह ॥ ५८ ॥
व्याख्या- "तए णं"त्ति ततः सिद्धार्थो राजा क्षत्रियः प्रत्यूषकाललक्षणो यः समयः = अवसरः तस्मिन्, प्रभातकालसमये इत्यर्थः । कौटुम्बिकपुरुषान् आदेशकारिणः, “सद्दावेत्ति" आह्वयति, आहूय च एवं अवादीत्- 'क्षिप्रमेव - शीघ्रमेव भो देवानुप्रियाः । अद्य सविशेषं बाह्यां आस्थानशालां - आस्थानमण्डपं एवंविधां स्वयं कुरुत अन्यैः कारयत, कृत्वा सिंहासनं च रचयित्वा इमां मम आज्ञां कृत्वा प्रत्यर्पयत । किंविशिष्टां आस्थानशालाम् ? । गन्धोदकेन सिक्ताम् । पुनः किंविशिष्टां आस्थानशालाम् ? । शुचिका=पवित्रा, संमार्जिता कचवराऽपनयनेन, उपलिसा छ्गणादिना, या सा तथा ताम् । इदं च विशेषणं गन्धोदकसिक्तसंमार्जितोपलिप्त शुचिकां इत्येवं दृश्यम्, सिक्ताद्यनन्तरभावित्वात् शुचिकत्वस्य । शेषं पूर्ववत् ।
ततः ते कौटुम्बिकपुरुषाः किं कृतवन्तः ? तत्राह -
तए णं ते कोटुंबिअपुरिसा सिद्धत्थेणं रण्णा एवं वृत्ता समाणा हट्टतुट्ट जाव हियया करयल जाब कट्टु एवं सामित्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता सिद्धत्थस्स खत्तिअस्स अंतिआओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव बाहिरिआ उवट्ठाणसाला
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only