________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
कल्पलता घ्या० ४
।। ७६ ।।
XXX***
www.kobatirth.org
मा मेते उत्तमा पहाणा मंगला सुमिणा दिट्ठा अन्नेहिं पावसुमिणेहिं पडिहम्मिस्संतित्तिकट्टु देवगुरुजणसंवद्धाहिं पसत्थाहिं मंगलाहिं धम्मियाहिं लट्ठाहिं कहाहिं सुमिणजागरिअं जागरमाणी पडिजागरमाणी विहरइ ॥ ५६ ॥
व्याख्या - " मा मेते उत्तमात्ति" मा मम उत्तमाः स्वरूपतः प्रधानाः फलतः, मङ्गल्याः, मङ्गले- अनर्थप्रतिघाते साधवः खमाः, अन्यैः पापस्वमैः प्रतिहनिष्यन्ते इति कृत्वा = इति हेतोः, देवगुरुजनसंबद्धाभिः प्रशस्ताभिः मङ्गल्याभिः धर्मिकाभिः लष्टाभिः कथाभिः । “सुमिणजागरिअंति" खमसंरक्षणार्थ जागरिकां जाग्रती=विदधती, प्रतिजाग्रती तान् स्वमान् संरक्षणेन उपचरन्ती विहरति आस्ते इति ॥
अथ प्रभाते सिद्धार्थो राजा किं कृतवान् ? तत्राह
तणं सिद्धस्थे राया खत्तिए पच्चूसकालसमयंसि कोडुंबिअपुरिसे सहावेइ, सावित्ता एवं वयासी ॥ ५७ ॥ - खिप्पामेत्र भो देवाणुप्पिआ ! अज्ज सविसेसं बाहिरिअं उबट्टाणसालं गंधोदयसितं सुइअसंमजिओवलितं सुगंधवरपंचवण्णपुप्फोवयारकलिअं कालागुरुपवरकुंदुरुक्क
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
स्वम
संरक्षणार्थं जागरिका
॥ ७६ ॥