________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्र कल्पलता
व्या० ४
॥ ७३ ॥
*****--
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवं खलु अहं सामी ! अज्ज तंसि तारिसगंसि सयणिज्जंसि वण्णओ जाव पडिबुद्धा, तं जहा - गयउसभ० गाहा । तं एएसिं सामी ! उरालाणं चउदसण्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? ॥ ५० ॥
व्याख्या एवं 'खलु' निश्चयेन अहं हे स्वामिन्! अद्य तस्मिन् तादृशे शयनीये सुप्ता सती, एतान् गजादीन् चतुर्दश महाखमान् दृष्ट्वा प्रतिबुद्धा= जागरिता, तेषां वर्णकः प्रागुक्तो ज्ञेयः । तेषां स्वप्नानां कः कल्याणकारी फलवृत्तिविशेषो भविष्यति ।
ततः सिद्धार्थः किं क्षत्रियः कृतवान् ? तत्राह
तण से सिद्ध राया तिसलाए खत्तिआणीए अंतिए एयमङ्कं सुच्चा निसम्म हट्ठतुट्ठचित्ते आनंदिए पी मणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए धाराहयनीवसुरभिकुसुमचंचुमालइयरोमकूवे ते सुमिणे ओगिण्हेइ, ते सुमिणे ओगिहित्ता ईहं अणुपविसइ, ईहं अणुविसित्ता अप्पणी साहाविएणं मइपुवएणं बुद्धिविण्णाणेणं तेसिं सुमिणाणं अत्थुग्गहं
For Private and Personal Use Only
सिद्धार्थस्य सन्तोषः
11 112 11