________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हृदये या गच्छन्ति कोमलस्वात् सुबोधत्वाच ताः तथा ताभिः । पुनः किंविशिष्टाभिः गीर्भिः। 'हिययपल्हाय|णिजाहिति' हृदयप्रह्लादनीयाभिः । पुनः किंविशिष्टाभिः गीर्भिः ? । “मिअमहुरेत्ति" मिता वर्णपदवाक्यापेक्षयापरिमिताः, मधुराः-खरतः, मञ्जला: मनोरमाः शब्दतो याः ताः, ततः पदत्रयस्य कर्मधारयः । ततः सा त्रिशला क्षत्रियाणी किं कृतवती ? तत्राहतए णं सा तिसला खत्तियाणी सिद्धत्थेणं रण्णा अब्भणुण्णाया समाणी नाणामणिकण
गरयणभत्तिचित्तंसि भद्दासणंसि निसीयइ, निसीइत्ता आसत्था वीसत्था सुहासणवरगया | सिद्धत्थं खत्तिअं ताहिं इटाहिं जाव संलवमाणी २ एवं वयासी ॥ १९ ॥
व्याख्या-"तए णं" इति ततः अनन्तरं, "णं" वाक्यालङ्कारे । सा त्रिशला क्षत्रियाणी सिद्धार्थेन राज्ञा| अभ्यनुज्ञाता सती एवं विधे भद्रासने-सिंहासने निषीदति-उपविशति। किंविशिष्टे भद्रासने ? | "नाणेत्ति" नानाप्रकाराणां स्वर्णरत्नानां भक्तिभिः विच्छित्तिभिः चित्रे-विचित्रे । किंविशिष्टा त्रिशला ? | आश्वस्ता, गतिजनितश्रमाभावात् । पुनः किंविशिष्टा त्रिशला ? । विश्वस्ता, सङ्कोभाऽभावात् अनुत्सुका । पुनः किंविशिष्टा त्रिशला ? । सुखेन सुख वा शुभं वा आसनवरं गता, सिद्धार्थं क्षत्रियं प्रति ताभिः इष्टादिभिः पूर्व ब्याख्याताभिः गीर्भिः संलपन्ती, संलपन्ती एवं अवादीत् । किं अवादीत् ? तत्राह
कल्प०१३
Pr
For Private and Personal Use Only