________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
कल्पलता
व्या० ३
॥ ६४ ॥
XXXX
www.kobatirth.org
रायमाणेण रायमाणं भित्तुं गगणतलमंडलं चैव ववसिएणं पिच्छइ सित्रमउयमारुयलयाहयकंपमाणं अइप्पमाणं जणपिच्छणिजरूवं ८ ॥ ४० ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
XXX
ध्वजखद्मवर्णनम् ८
व्याख्या - "तओ पुणो" ततः पुनः सा त्रिशला क्षत्रियाणी अष्टमे स्वमे एवंविधं ध्वजं पश्यति । किंविधं ध्वजम् ? | "जञ्चकणगेत्ति” जायकनकस्य = अत्यन्तशुद्धस्वर्णस्य या यष्टिः तस्यां प्रतिष्ठितं = स्थापितम् । पुनः किंविशिष्टं ध्वजम् ? । “समूहत्ति" समूहो अस्ति एषां इति समूहाः, अभ्रादित्वात् अप्रत्यये समूहवन्तः प्रचुरा इत्यर्थः तैः नील १ रक्त २ पीत ३ शुक्लैः ४ कृष्णस्य नीलात् अनतिविप्रकर्षात् पार्श्ववर्तित्वात् इत्यर्थः । पञ्चवर्णैः सुकुमारैः कोमलैः उल्लसद्भिः वातेन स्फुरद्भिः मयूरपिच्छेः कृता मूर्धजा इवन् केशा इव यस्य स तम् । पुनः किंविशिष्टं ध्वजम् ? | अधिकं सश्रीकं अतीवशोभायुक्तम् । पुनः किंविशिष्टं ध्वजम् ? । एवंविधेन सिंहेन भगवल्लाञ्छन भूतसिंहाकारपताकया सिंहविशेषेण वा राजमानम् । किंविशिष्टेन सिंहेन ? | "फालियेत्ति” स्फाटिकं स्फटिकं शङ्खः कम्बुः, अथवा स्फाटितो = भिन्नः शङ्खः अङ्गो = रत्नविशेषः, कुन्दं माल्यं दकरजांसि | जलकणाः रजतकलश:- रूप्यकुम्भः तद्वत् पाण्डुरेण । एतावता ध्वजायां सिंहरूपं वर्तते, तत् स्फटिक ॥ ६४ ॥ अङ्करत्नकुन्द - जलकण ४ रूप्यकलश ५ वत् घवलं वर्तते । पुनः किंविशिष्टेन सिंहेन । मस्तकस्थेन, पुनरपि | राजमानेन = शोभमानेन । पुनः किंविशिष्टेन सिंहेन ? । गगनमण्डलं = आकाशमण्डलं भेत्तुं भेदनार्थं व्यवसि