________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्त्रेषु उच्यते, यथाऋतुभेदात् । पुनः तस्य अतिरिच्यन्ते रश्मयः । तथाहि चैत्रमासे सूर्यस्य द्वादशशतानि किरणाः १, वैशाखमासे त्रयोदशशतानि किरणाः २, ज्येष्ठमासे चतुर्दशशतानि किरणा: ३, आषाढमासे पञ्चदशशतानि किरणाः ४, श्रावणमासेऽपि चतुर्दशशतानि किरणाः २, भाद्रपदमासेऽपि चतुर्दशशतानि किरणाः ६, आश्विनमासे षोडशशतानि किरणाः ७, कार्तिकमासे एकादशशतानि किरणाः ८, मार्गशीर्षमासे सार्धानि दर्शशैतानि किरणाः ९ पौषमासे एक सहस्रं किरणाः १०, माघमासे एकादशशतानि किरणाः ११ फाल्गुनमासे सार्धानि दशैशैतानि किरणाः १२, अयं विभागो 'व्याडिना' भिन्नभिन्नार्थः कृतोअस्ति । पुनरपि अयं सूर्यः अरुणसारथि १ सूर्यकान्तमणि २ चक्रवाक ३ कमल ४ पथिकादीनां ५ प्रीतिकारकः । | पुनरपि तारा ९ चन्द्र २ दीपक ३ औषधि ४ धूक ५ अन्धकार ६ चौर ७ कुमुद ८ कुलटा ९दीनां अनिष्टकारको ज्ञेयः । सूर्यदर्शनात् भगवतः तेजः प्रतापः प्रवलो भविष्यति तमवन्मोहं स रात्रिहन्ता इति सूर्यसदृशः स भामण्डललूनो भविष्यति ॥ इति सप्तमसूर्यस्वमविचारः ॥ ७ ॥
अथ अष्टमे खमे त्रिशला क्षत्रियाणी ध्वजं पश्यति । परं स ध्वजः कीदृक ? तत्राह
ओ पुणो जच्चकणगलट्ठपइट्टि समूहनीलरतपीयसुकिलसुकुमालुलसियमोरपिच्छकयमुद्धयं धयं अहियसस्तिरीयं फालिअसंखंककुंदद्गरयरययकलसपंडुरेण मत्थयत्थेण सीहेण
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only