________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कमलाभ्यां मुक्तं =क्षरत्तोयं मकरन्दरसो यस्याः सा ताम् । अत्रापि कमलशब्दस्य प्राकृतत्वेन पूर्वनिपातः । पुनः | किंविशिष्टां श्रीदेवीम् ? । “लीलावायेत्ति०” लीलया, न पुनः स्वेदापनोदार्थम्, तस्याः खेदस्यैव अभावात् । वातार्थ = वातक्षेपार्थं कृतो यः पक्षकः = तालवृन्तं व्यञ्जनमित्यर्थः तेन उपलक्षिताम् । केचित् लीला = शोभा तदर्थं परैः सह स्पर्धया वादः तत्र कृतो विहितः पक्षः = प्रतिज्ञापरिग्रहो येन स तथा । क-प्रत्ययेनेति शोभागुण समुदयस्य विशेषणतया व्याचक्षते । तच्च दूरान्तरितत्वेन न प्रतीयते । पुनः किंविशिष्टां श्रीदेवीम् ? । “सुविसदेत्ति” सुविशदः स्पष्टः, न पुनर्जटाजूटवत् अविवृत्तः, कृष्णः = श्यामो घनोऽविरलः सूक्ष्मः तलिनो लम्बमानः केशहस्तः केशपाशो यस्याः सा ताम् । एतावता यस्याः श्रीदेव्याः केशपाशः स्पष्टः श्यामो लम्बमानश्च शोभते । पुनः किंविशिष्टां श्रीदेवीम् ? । " पउमेत्ति" पद्मद्रहमध्यवर्तिकमलवासिनीम् । पुनः किंविशिष्टां श्रीदेवीम् ? । "दिग्गजेति" दिग्गजैः उरुपीवरकरैः गरिष्टपुष्टशुण्डादण्डैः अभिषिच्यमानां भगवतीं पूज्यां, हिमवच्छैलशिखरे पूर्वकृतवर्णनां श्रीदेवीं त्रिशला क्षत्रियाणी पश्यति ॥
अथ श्रीदेवीस्वरूपं क्षेत्रखरूपं च क्षेत्रसमासादिषु प्रोक्तं लिख्यते ॥
तथाहि-अस्मिन् जम्बूद्वीपे भरतक्षेत्रे हिमवान् पर्वतोऽस्ति । शाश्वतः परं स कीदृक 21 स्वर्णमयः, एक सहस्रं द्विपञ्चाशत् योजनानि द्वादशं कला १०५२ यः पृथुलो वर्तते । पुनः यः शत १०० योजनानि उच्चोऽस्ति । तस्य हिमवत्पर्वतस्य उपरि एकः पद्मद्रहोऽस्ति स कीदृशः १ दश १० योजनानि उंडः, पञ्चशत ५०० योजना नि
For Private and Personal Use Only
XXXX CXXXCXCXXXX