________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदेवी
कल्पसूत्र कल्पलता व्या०३
CON
॥५८॥
पुष्पमालया च विराजितं कलशसदृशं च वर्तते। पुनः किविशिष्टां श्रीदेवीम् । एवंविधेन मुक्ताकलापेन मौक्तिकहारेण सहिताम् । किंविशिष्टेन मुक्ताकलापेन ? | "आइयपत्ति" आदतः आदरसहितैः प्रत्ययः तः आप्तैः वैज्ञानिकैः, विभूषितेन विरचितमण्डलेन । पुनः किंविशिष्टेन मुक्ताकलापेन ? "सुभगेत्ति" सुभगैः दृष्टिहारिभिः जालको गुच्छविशेषैः उज्वलेन । अथवा किंविशिष्टेन मुक्ताकलापेन ? आचितैर्मर्यादास्थानौचित्लेन न्यस्ता पत्रिका मरकतपत्राणि ताभिर्विभूषितेन इति योज्यम् । क्वचित् "आतिअपत्तिअत्ति" दृश्यते, तत्र त्रिक वंशस्य अधोभागः, तत्समीपोषलक्षितोऽग्रभागोऽपि त्रिकम् । ततः आत्रिकात-त्रिकं यावत्, पाप्तिः अवकाशो यस्य तत् आत्रिकप्राप्तिकम् । एवंविधं विभूषितं विभूषा घेन मुक्ताकलापेन तदवधि प्रलम्बमानत्वात् इत्यर्थः । पुनः किंविशिष्टां श्रीदेवीम्। "उरत्थदीणारमालियेत्ति" उरास्थया दीनारमालया विरचितेन विराजितेन वा कण्ठमणिसूत्रकेण च उपलक्षिताम् । पुनः किंविशिष्ट श्रीदेवीम् ? । आननकौटुम्बिकेन शोभागुणसमुदयेन च उपलक्षिताम् । किंविशिष्टेन आननकौटुम्बिकेन ? | "कुंडलेत्ति" आर्षत्वात् , अंसोपसत्कं स्कन्धलग्नं विशेषणमपि परमेव । एवमन्यत्रापि यत् कुंडलयुगं तस्य उल्लसन्ती प्रशस्ता प्रभा यत्र तथाभूतेन । यथा किल राजा कौटुम्यिकैः शोभते एवमाननमपि शोभासमुदायेन इति, शोभा दीप्तिः, स एव गुणः तस्य समुदायः प्राग्भारः तेन उपलक्षिताम् । पुनः किंविशिष्टां श्रीदेवीम् ? | "कमलेत्ति" कमलचत् अमले विशाले विस्तीर्णे रमणीये| लोचने यस्याः सा ताम् । पुनः किंविशिष्टां श्रीदेवीम् ? । “कमलेत्ति" प्रज्वलन्ती दीप्तौ यो करी तगृहीताभ्यां
॥५८॥
For Private and Personal Use Only