________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०३
श्रीदेवी
स्वावर्णनम् ४
इति पाठः, तत्र वदनस्य श्रीः-शोभा तादी प्रलम्वनाना पत्रवत् चार्वी जिह्वा यस्य तम् । अब सिंहस्वनदर्शने अयं हेतुः-पथा सिंहात् गजघरा भीत्या पलायते तथा भगबद्दर्शनात् भाववैरिश्रेणिः पलायते ॥ इति तृतीयसिंहसमविचारः॥३॥
अथ त्रिशला क्षत्रियाणी चतुर्थे खमे श्रीदेवीं पश्यति, परं सा कीदृशी? तद् वर्णनमाहतओ पुणो पुन्नचंदवयणा, उच्चागयठाणलट्ठसंठि पसत्थरुवं सुपइढिअकणगकुम्मसरिसोवमाणचलणं अचुन्नयपीणरइअमंसलउन्नयतणुतंबनिधनहं कमलपलाससुकुमालकरचरणकोमलवरंगुलिं कुरुविंदावत्तबहाणपुवघं निगूढजाणुं गयवरकरसरिसपीवरोरुं चामीकररइअमेहलाजुत्तकंतविच्छिन्नसोणिचकं जवंजणभमरजलयपयरउजुअसमसंहिअतणुअआइज्जलडहसुकुमालमउअरमणिजरोमराई नाभीमंडलसुंदरविसालपसत्थजघणं करयलमाइअपसत्थतिवलियमझं नाणामणिकणगरयणविमलमहातबणिज्जाभरणभूसणविराइयंगोवंगिं हारविरायंतकुंदमालपरिणद्धजलजलिंतथणजुअलविमलकलसं आइयपत्तिअविभूसिएणं सुभगजालुजलेणं मुत्ताकलावएणं उरत्थदीणारमालियविरइएण कंठमणिसुत्तएण य कुंडलजुअलुलसंतअंसो
KKeXXEXXEKKKXI
| ५६॥
For Private and Personal Use Only