________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandit
www.kobatirth.org
कल्पसूत्र कल्पलता व्या०३
सिंहस्खमवर्णनम् ३
॥५५॥
सिंहं किंविशिष्टम् ? । हारनिकरेत्यादि-व्याख्या प्राग्वत् । तथापि अयं परमार्थ:-याइशो हारपुञ्जः १ यादृशः क्षीरसमुद्रः २ पुनः यादृशाः चन्द्रकिरणाः ३ याहशानि पानीयरजांसि-शीकरा याहशो वैतादयः५ तेषामिव | यःसिंहो धवलो वर्तते । पुनः किंविशिष्टं सिंहम् ? । “रमणिजपिच्छणिज" रमणीयं अत्यन्तसुन्दरं अत एव प्रेक्षणीयं द्रष्टुं योग्यम् । पुनः किविशिष्टं सिंहम् ? । “थिरलटेत्ति" स्थिरी-दृढौ लष्टौप्रधानौ प्रकोष्टौ लषीकान्तौ, अस्य प्रयोगे लषितौ वा कान्तो प्रकोष्ठौ कलाचिको यस्य स तम् । एतावता यस्य सिंहस्य कलाचिके दृढे प्रधाने कान्ते च वर्तेते । पुनः किंविशिष्टं सिंहम् । तथा वृत्ता वर्तुलाः पीवराःस्थूलाः मुश्लिष्टाः तीक्ष्णाः या दाहाः ताभिः विडम्वितं अलङ्कतं शोभितं मुखं यस्य स तम् । ततः कर्मधारयः । “बिडबित्ति" विवृतं इत्यन्ये । पुनः किंविशिष्टं सिंहम् । “परिकम्मिअत्ति" परिकर्मिती इव परिकर्मिती जात्या कमलकोमलौ। पुनः किंविशिष्टं। प्रमाणेन मात्रया शोभमानौ । “माइअसोभनत्ति” पाटे तु "माइअत्ति" मानोपेतो मायान्वितौ क्रूरत्वात् शोभमानौ लष्टी-प्रधानी ओष्ठौ यस्य म तम् । एतावता यस्य सिंहस्य ओष्ठी कमलबत् कोमलौ प्रमाणसहितौ शोभमानौ च वर्तते । पुनः किंविशिष्टं सिंहम् ? । “रनुप्पलेत्ति" रक्तोत्पलपत्रवत् मृ-मुकुमारं तालु च निालिताग्रा-निष्काशिताया जिह्वा च यस्य स तम् । तालुस्थाने कचित् "तलत्ति" दृश्यते, तत्र रक्तोत्पलपत्रवत् मृदु तलं यस्याः, एवंविधा निलोलितामा लपलपायमानाना जिह्वा यस्य इति व्याख्या । पुनः किंविशिष्टं सिंहम् ? | "भूसागयपवरेत्ति" मूषागतं मृन्मयभाजन विशेषस्थं यत् प्रबरकनकं तदपि तापितं अग्निना
For Private and Personal Use Only