________________
Shri Mahavir Jain Aradhana Kendra
कल्प० १०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृषभदर्शने अयं परमार्थ:- यथा वृषभो भारं वहति हेलया, एवं स्वामी संयमभारवहनं करिष्यति ॥ इति द्वितीयवृषभखन विचारः ॥ २ ॥
अथ त्रिशला क्षत्रियाणी तृतीये स्वमे सिंहं ददर्श स सिंहः कीदृशः १ तद्वर्णनं कथ्यते
तओ पुणो हारनिकर खीरसागरस संककिरणद् गरयरयय महा से लपंडुरंगं (२००) रमणिजपिच्छणिज्जं थिरलट्ठपट्टवट्टपीवरसुसि लिट्ठविसिद्धतिक्खदाढाविडंबिअमुहं परिकम्मिअजञ्चकमलकोमलपमाणसोहंतलट्ठ रतुप्पलपत्तमउअ सुकुमाल तालुनिलालियग्गजीहं मूसागयपवरकणगताविअआवत्तायं वहतडियविमलसरिसनयणं विसालपीवरवरोरुं पडिपुन्नविमलखंधं मिउविसयसुहुमलक्खणपसत्थविच्छिन्न केसराडोवसोहिअं ऊसिअसुनिम्मिअसुजायअप्फोडिअलंगूलं सोमं सोमाकारं लीलायंतं नहलाओ ओवयमाणं नियगवयणमइवयंतं पिच्छइ सा गाढतिक्खग्गनहं सीहं वयणसिरी पल्लवपत्तचारुजीहं ३ ॥ ३५ ॥
व्याख्या - "तओ पुणो" ततः पुनः द्वितीयवृषभखमानन्तरं सा त्रिशला क्षत्रियाणी एवंविधं सिंहं नभस्तलात् = आकाशात् अतिपतन्तं = अवतरन्तं निजवदनं स्वकीयमुखं अभिपतन्तं = प्रविशन्तं सिंहं पश्यति, परं तं
For Private and Personal Use Only
***********