________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लिए, पुत्वरत्तावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी २ इमेआरूवे उराले जाव चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तं जहा-गय-वसंह-सीह-अभिसेय-दोम-संसि-दिणंयरं-झयं-कुंभं । पउमैसर-सौगर-विमाणेभवण-रैयणुच्चय-सिहिं च १॥३२॥ व्याख्या-त्रिशला क्षत्रियाणी एतादृशे शयनीये सुप्ता सती चतुर्दश स्वमान् पश्यति स्म । किंविशिष्टे शयनीये। शय्यायां "तंसि" तस्मिन् । पुनः किंविशिष्टे शयनीये? । “तारिसगंसि" ताशे वक्तुं अशक्यखरूपे । पुनः किंविशिष्टे शयनीये १ । “सालिंगणवदिए” सहआलिङ्गनवा शरीरप्रमाणेन गण्डोपधानेन वर्तते | यत्र तस्मिन् । पुनः किंविशिष्टे शयनीये? । “उभओ" उभयतः शिरोन्तपादान्तावाश्रित्य “बिचोअणे" उपधाने । गंडके यत्र तस्मिन् । पुनः किंविशिष्टे शयनीये? । “उभओ उन्नए" अत एव उभयतः उन्नते । पुनः किंविशिष्टे शयनीये १ । “मज्झे णयगंभीरे" मध्ये नतं च तत् गम्भीरं च महत्त्वात् नत गम्भीरम्, अथवा मध्येन च मध्यभागेन तु गम्भीरे अवनते । क्वचित् “पन्नगविवोअणे” इति पाठो दृश्यते, तत्र सुपरिकर्मितगण्डोपधाने इत्यर्थः । पुनः किंविशिष्टे शयनीये? | "गंगापुलिणवालुअउद्दालसालिसए" गङ्गापुलिनवालुकायां यो अवदाल:=पादादि न्यासे अधोगमनम् तेन । “सालिसए" इति सदृशे अतिनम्रत्वात् । पुनः किंविशिष्टे शयनीये? । “ओअविअखोमिअद्गुल्लपट्टपडिच्छन्ने", उवचितंरचितं परिकर्मितं यत् क्षौम-अतसीमयं, दुकूलं
For Private and Personal Use Only