________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०३
शयनीयवर्णनम्
॥५२॥
| वस्त्रम् , तस्य युगलापेक्षया यः पट्टः एकशाटकः सः प्रतिच्छदा-आच्छादनं यस्य तत् तस्मिन् । “पडि-IX च्छन्ने” इति पाठे प्रतिच्छन्ने आच्छादिते । पुनः किविशिष्टे शयनीये? । “सुविरइअरयत्ताणे' सुष्ठ विरचितं सुविरचितं । रजस्त्राणं आच्छादनविशेषो अपरिभोगावस्थायां यत्र तत्तस्मिन् । पुनः किंविशिष्ट शयनीये?। "रत्तं सुअसंबए" रक्तांशुकेन मशकगृहनाम्ना वस्त्रेण संवृते-आवृते । पुनः किंविशिष्टे शपनीये?। “सुरम्मे" अतिरमणीये अत्यन्तसुन्दरे अन्न शयनीये वस्त्रत्रयं उपरि जातम् । एक अतसीमयः एकशाटकपः, १॥ द्वितीयं अपरिभोगावस्थायां रजस्त्राणम् २॥ तृतीयं मशकमयं आच्छादनम् ३॥ पुनः किंविशिष्टे शयनीये ।। "आइणगरूअबूरनवणीयतूलफासे" आजिनकं चर्ममयो वस्त्रविशेषः, स च खभावात् अतिकोमलः स्यात् । 'रुतं' च कर्पासपक्ष्म । 'बूरों बनस्पतिविशेषः। नवनीतं-मृक्षणम् । एभिः चतुर्भिः तुल्यः सदृशः स्पर्शी यस्य तत्तस्मिन् । "तूलत्ति" पाठे तु तूलं अर्कतूलं, एषां इव स्पर्शो यस्य तत् तस्मिन् । पुनः किंविशिष्ट शयनीये ? । "सुगंधवरकुसुमचुन्नसयणोवयारकलिए" सुगन्धाभ्यां वररक्तकुसुमचूर्णाभ्यां प्रधानपुष्पजाति १ वासयोगाभ्यां २ यः शयनीयस्य शय्यायाः उपचार: पूजा तेन कलिते। अथ तस्मिन् शयनीये कदा कीदृशी जाता। "पुवरत्तावरत्तकाले" इति मध्यरात्री, एतस्य व्युत्पत्त्यादिकं पूर्व कृतमस्ति । तस्यां शय्यायां
M "सुत्तजागरा ओहीरमाणी ओहीरमाणी” ईषन्निद्रां गच्छन्ती इमान् एतद्रुपान् उदारादिविशेषणोपेतान् चतुदशमहाखमान् दृष्ट्वा प्रतिबुद्धा जागरिता, तान् नामत आह-"गयवसहत्ति” प्रथमे खमे गज पश्यति १, एवं
नवनीतं मृक्षणम् । एभिावभावात् अतिकोमल
" पाठे तु तुलं अ
॥५२॥
For Private and Personal Use Only