________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स भारियाए तिसलाए खत्तियाणीए वासिट्ठसगुत्ताए कुच्छिसि गम्भत्ताए साहराहि, जेऽविअ णं से तिसलाए खत्तियाणीए गन्भे तंपिअ णं देवाणंदाए माहणीए जालंधरसगुत्ताए. कुञ्छिसि गम्भत्ताए साहराहि, साहरित्ता ममेयमाणत्तिकं खिप्पामेव पच्चप्पिणाहि ॥ २५॥ व्याख्या-"नामगुत्तस्स त्ति" नाम गोत्रकर्मणोः अक्षीणस्य अवेदितस्य उदयेन उत्पद्यते, तत् जीतं यत् व्याख्यानामगुत्तस्स त नाम मात्रक talmeATION अहंदादयः ४ उत्तमपुरुषाः अन्त-प्रान्तादिकुलेषु आगताः आगच्छन्ति आगमिष्यन्ति परं न च एवं कदापि
S भवति, यत् योनितो निष्क्रमणं भवति ॥ "अयं च णं त्ति” अयं च श्रमणो भगवान् महावीरो जंबूद्वीपे |भरतक्षेत्रे ब्राह्मणकुण्डग्रामे ऋषभदत्तस्य ब्राह्मणस्य भार्यायाः देवानंदायाः कुक्षौ अवतीर्णः॥ "तं जीअ
मेअंति" तस्मात् अतीतानां वर्तमानानां अनागतानां च इन्द्राणां इदं जीतं-कल्प: आचारो वर्तते यत् अर्ह* दादीन् [प्रति] अन्त-प्रान्तादिकुलेभ्यः उग्रादिकुलेषु संक्रामयितुं । "तं गच्छणं ति" तस्मात् त्वं गच्छ
देवानुप्रिय ! श्रमणं भगवन्तं महावीरं ब्राह्मणकुण्डग्रामात् ऋषभदत्तभार्यायाः देवानन्दायाः कुक्षितो लात्वा, क्षत्रियकुण्डग्रामे सिद्धार्थस्य राज्ञो भार्यायाः त्रिशलायाः कुक्षौ गर्भत्वेन संहर 1 अथ च यः त्रिशलागर्भ:
For Private and Personal Use Only