________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagersuri Gyanmandir
इन्द्रस
कल्पसूत्र कल्पलता व्या०२
आदेश
XXXOXOXOXXXX
नामगुत्तस्स वा कम्मस्स अक्खीणस्स अवेइअस्स अणिजिपणस्स उदएणं, जंणं अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छ० किवण दरिद्द० भिक्खागकुलेसु वा आयाइंसु वा ३, कुच्छिसि गम्भत्ताए वक्कमिंसु वा वक्रमति वा वक्कमिस्संति वा । नो चेव णं जोणीजम्मणनिक्खमणेणं निक्खमिंसु वा ३॥ २२॥ अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वकंते ॥ २३ ॥ तं जीअमेअं तीअपञ्चुप्पण्णमणागयाणं सक्काणं देविंदाणं देवराईणं अरहंते भगवते तहप्पगारेहितो अंतकुलेहिंतो पंतकुलहितो तुच्छ० किविण० दरिद्द० वणीमग० जाव माहणकुलेहिंतो तहप्पगारेसु उग्गकुलेसु वा भोगकुलेसु वा राइण्ण० नाय० खत्तिय० इक्खाग० हरिवं० अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु वा साहरावित्तए ॥ २४ ॥ तं गच्छ णं तुमं देवाणुप्पिआ ! समणं भगवं महावीरं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माह
॥४३॥
kok
For Private and Personal Use Only