________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता
व्या० २
॥ ४४ ॥
XXXXX
www.kobatirth.org
पुत्रिकालक्षणः तं देवानंदाकुक्षौ संहर । इमां मम आज्ञां आज्ञप्तिं वा क्षिप्रमेव प्रत्यर्पय, मदाज्ञां कृतार्थीकृत्य शीघ्रं आगत्य निवेदयेत्यर्थः ॥
एवं इन्द्रेण आदेशे दत्ते सति हरिणैगमेषी देवः कीदृशो जातः ?, किं च कृतवान् ? तदाहतएण से हरिणेगमेसी अग्गाणीयाहिवई देवे सक्केणं देविंदेणं देवरन्ना एवं वृत्ते समाणे हट्ठे जाव efore करयल जावत्तिकद्दु, एवं जं देवो आणवेइत्ति आणाए विणएणं वयणं पडिसुणेइ, पडणेत्ता उत्तरपुरच्छिमं दिसीभागं अवकमइ, अवकमित्ता वेउविअसमुग्धाएणं समोहणइ,
विमुग्धारणं समोहणित्ता संखिज्जाई जोअणाई दंड निसिरइ, तं जहा - रयणाणं वइराणं वेरुलणं लोहिअक्खाणं मसारगल्लाणं हंसगन्भाणं पुलयाणं सोगंधियाणं जोईरसाणं अंजगाणं अंजणपुलयाणं रयणाणं जायरूत्राणं सुभगाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पुग्गले परिसाइ, परिसाडित्ता अहासुहुमे पुग्गले परिआदियइ ||२६|| परियाइत्ता दुच्चंपि वेउविमुग्धाणं समोहण समोहणित्ता उत्तरवेउवियरूत्रं विउविइ, बिउवित्ता ताए उक्किट्ठाए
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
XXXXXXXXX
वैक्रियरूपकरणम्
* ॥ ४४ ॥