________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ष्यन्ति, परं अर्हदादयः ४ उग्रकुलादिष्वेव आगता आगच्छन्ति आगमिष्यन्ति ॥ तर्हि भगवान् कथं ब्राह्मणकुलेषु उत्पन्न: ? इत्याह-परं इदं आश्चर्यम्-अनन्ताभिः उत्सर्पिणीभिः अवसर्पिणीभिश्च (व्यतिक्रान्ताभिः लोके दशप्रकारको आश्चर्यरूपः कश्चित् पदार्थ उत्पद्यते)॥ अन्न-अस्यां अवसर्पिण्यां दश आश्चर्याणि जातानि तानि कथ्यन्ते
वसंग्ग-गम्भहरणं, इत्थीतिन्धं अभाविया परिसा। कण्हस्स अचरकको, अवयरणं चंदसूरणं ॥१॥ हरिवंसकुलुपत्ती, चमरुप्पाओ अ अट्ठसयसि । अस्संजयाण पूआ, दसवि अणंतेण कालेण ॥२॥ व्याख्या-"उवसग्गत्ति प्रथम श्रीमहावीरदेवस्य केवलज्ञाने उत्पन्नेऽपि गोशालककृत उपसा जातः तत्सम्बन्धो यथा-एकदा श्रीमहावीरदेवः श्रावस्त्यां नगया समवमृतो गोशालकोऽपि तत्रास्ति, गौतमस्वामी गोचरि(चर्यायै) गतः सन् लोकानां बहनां इदं वचनं श्रुतवान्-यतः द्वौ जिनौ सर्वज्ञौ श्रावस्त्यां श्रीमहावीरो गोशालकश्च । ततो गौतमस्वामिना भगवत्समीपे समागत्य गोशालोत्पत्तिस्वरूपं पृष्टम् । भगवता प्रोक्तम्-'अयं मङ्गुलिपुत्रो नायं सर्वज्ञः । कथं ? एको मलिनामा मङ्खोऽभूत, तस्य सुभद्रा भार्या, तौ शरवणग्रामे गोबहुलब्राह्मणगोशालायां स्थितौ । तत्र पुत्रो जात, इति गोशालनाम
उपसर्ग-गर्भहरणं त्रियातीर्थम् अभाविता पर्षत् । कृष्णस्य अमरकका अवतरण चन्द्र-सूर्ययोः ॥ १॥ हरिवंशकुलोत्पत्तिः चमरोत्पातच अष्टशतसिद्धाः । असंयत्तानां पूजा दशाऽपि अनन्तेन कालेन ॥२॥
For Private and Personal Use Only