________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
GXXXXX
इन्द्राणां संहरणाचारः।
कल्पसूत्र
इत्यनेन अकारलोपे तीतमिति । किं जीतं यत् अहंदादीन् अन्तकुलादिभ्यः सप्तभ्यः उपकुलादिषु “साहराविकल्पलता
त्तए" संक्रमयितुं (मोचयितुं) “त्तिक?” इति कृत्वा, इन्द्रः किं कृतवान् ? इत्याह-"एवं संपेहेइत्ति", इन्द्र एवं * च्या०२
पर्यालोचयति पर्यालोचयित्वा हरिनैगमेषिणं हरेरिन्द्रस्य नैगमेषी-आदेशपतीच्छकः इति व्युत्पत्त्या अन्वर्थ
नामानं "पायत्ताणियाहिबई” पदात्यनीकाधिपतिं "देवं सद्दावेइ” आकारयति । आकारयित्वा एवं अवादीत्= ॥३२॥ कथयति स्म । किं अवादीत् ? तदाह
एवं खल्ल देवाणुप्पिा ! न एअं भूअं, न एअं भवं, न एवं भविस्सं, ज णं अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंत० वा पंत० किविण० दरिद० तुच्छ० भिक्खाग०, आयाइंसु वा ३, एवं खल्ल अरिहंता वा चक्क० बल० वासुदेवा वा उग्गकुलेसु वा भोग० राइन्न० नाय० खत्तिय० इक्खाग० हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु
आयाउंसु वा ३ ॥ २१ ॥ अत्थि पुण एसेऽवि भावे लोगच्छेरयभूए अणंताहिं उसप्पिणीओसप्पिणीहि विइकंताहिं समुप्पजइ(ति)॥
व्याख्या-"एवं खलु देवाणुप्पिआत्ति” एवं खलु इति वाक्यस्य उपक्रमे, हे देवानुप्रिय! न एतत् भूतम् , न जाएतत् भवति, न एतत् भविष्यति-यत् अहंदादयः४ अंत-प्रांतादिकुलेषु न आगता न आगच्छन्ति न आगमि-1
॥३२॥
KEEKEXexer
For Private and Personal Use Only