________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुलेहितो माहणकुलेहितो वा तहप्पगारेसु उग्गकुलेसु वा भोगकुलेसु वा रायन्नकुलेसु या नायखत्तियहरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु जाव रजसिरि कारेमाणेसु पालेमाणेसु साहरावित्तए, तं सेयं खलु ममवि समणं भगवं महावीरं चरमतिस्थयरं पुवतित्थयरनिद्दि माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स भारियाए तिसलाए खत्तिआणीए वासिट्ठसयुत्ताए कुञ्छिसि गम्भत्ताए साहरावित्तए । जेऽविय णं से तिसलाए खत्तियाणीए गम्भे तंपिय णं देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए साहरावित्तएत्तिकट्ट एवं संपेहेई, एवं संपेहित्ता हरिणेगमेसि पायत्ताणियाहिबई देवं सदावइ, सद्दावेत्ता एवं वयासी ॥२०॥
व्याख्या-"तं जीअमेअंति' ततः इन्द्राणां इदं जीतं आचरितं कल्पो चर्तते, त्रयोऽप्येकार्थाः। किंविशिघटानां इन्द्राणाम् ? । “तीअपचुप्पन्नमणागयाणंत्ति" अतीतानां वर्तमानानां अनागतानां च "तीअत्ति” तीत्यादी
For Private and Personal Use Only