SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ स्वर्गखण्ड] • स्नातक और गृहस्थके धोका वर्णन . ३८९ ऐश्वर्ययुक्त परम देवता साक्षात् भगवान् हषीकेशका ज्ञान मनसे चिन्तन भी न करे। धर्मपर चलनेसे कष्ट हो, तो होता है, उसे ज्ञान कहा गया है। जो विद्वान् ब्राह्मण उस भी अधर्मका आचरण नहीं करना चाहिये, क्योंकि ज्ञानमें स्थित, भगवत्परायण, सदा ही क्रोधसे दूर धर्म-देवता साक्षात् भगवान के स्वरूप हैं; वे ही सब रहनेवाला, पवित्र तथा महायज्ञके अनुष्ठानमें तत्पर प्राणियोंकी गति हैं। द्विज सब भूतोंका प्रिय करनेवाला रहनेवाला है, वह उस उत्तम पदको प्राप्त कर लेता है। बने; दूसरोंके प्रति द्रोहभावसे किये जानेवाले कर्ममें मन यह मनुष्य-शरीर धर्मका आश्रय है, इसका यत्नपूर्वक न लगाये; वेदों और देवताओंकी निन्दा. न करे तथा पालन करना चाहिये; क्योंकि देहके बिना कोई भी पुरुष निन्दा करनेवालोंके साथ निवास भी न करे । जो ब्राह्मण परमात्मा श्रीविष्णुका ज्ञान नहीं प्राप्त कर सकता। द्विजको प्रतिदिन नियमपूर्वक रहकर पवित्रताके साथ इस चाहिये कि वह सदा नियमपूर्वक रहकर धर्म, अर्थ और धर्माध्यायको पढ़ता, पढ़ाता अथवा सुनाता है, वह कामके साधनमें लगा रहे। धर्महीन काम या अर्थका कभी ब्रह्मलोकमें प्रतिष्ठित होता है।* . , ... * श्रुतिस्मृत्युदितः सम्यक्साधुभिर्यच सेवितः । तमाचार निषेवेत नेहेतान्यत्र कहिंचित्॥ येनास्य पितरो माता येन याताः पितामहाः । तेन यायात् सतां मार्ग तेन गच्छन्न दुष्यति ॥ .... नित्य स्वाध्यायशीलः स्थानिय यज्ञोपवीतवान् । सत्यवादी जितक्रोधो लोभमोहविवर्जितः ॥ सावित्रीजापनिरतः श्राद्धन्मुच्यते गृही। मातापित्रोहिते युक्तो ब्राह्मणस्य हिते रतः॥ दाता यज्वा वेदभक्तो ब्रह्मलोके महीयते । त्रिवर्गसेवी सततं देवानां च समर्चनम् ॥ कुर्यादाहरहर्नित्यं नमस्येत्प्रयतः सुरान् । विभागशीलः सततं क्षमायुक्तो दयालुकः ॥ "" गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत्।। क्षमा दया च विज्ञानं सत्यं चैव दमः शमः । अध्यात्मनित्यता ज्ञानमेतद् ब्राह्मणलक्षणम्॥ एतस्मान प्रमाद्येत विशेषेण हिजोत्तमः । यथाशक्ति चरन् धर्म निन्दितानि विवर्जयेत् ॥ विधूय मोहकलिलं लश्या योगमनुत्तमम्। गृहस्थो मुख्यते बन्धानात्र कार्या विचारणा ॥ विगहाँतिजयापहिसाबन्धवधात्मनाम अन्यमन्यसमत्थानां दोषाणां मर्यण भमा स्वदुःखेषु च कारुण्यं परदुःखेषु सौहदम्। दयेति मुनयः प्राहः साक्षाद्धर्मस्य साधनम्॥ . .. अङ्गानि वेदासत्वारो मीमांसा न्यायविस्तरः । पुराण धर्मशास्त्रं च विद्या एताश्चतुर्दश॥-- - चतुर्दशानां विद्यानां धारणा हि यथार्थतः । विज्ञानमिति तद्विद्याधेन धर्मो विवर्धते ॥...... अधील्य विधिवद्विद्यामर्थ चैवोपलभ्य तु । धर्मकर्माणि कुर्वीत ह्येतद्विज्ञानमुच्यते॥ सत्यन लाक जयति सत्यं तत् परमं पदमा यथाभताप्रमाद त सत्यमार्गीषिणः दमः शरीरोपरतिः शमः प्रज्ञाप्रसादतः । अध्यात्ममक्षरं विद्यात्तत्र गत्वा न शोचति ॥ यया स देवो भगवान् विद्यया विद्यते परः । साक्षादेव हृषीकेशाज्ञानमिति कीर्तितम् ।। तनिष्ठस्तत्परो विद्वान् नित्यमक्रोधनः शुचिः । महायज्ञपरो विप्रो लभते तदनुत्तमम्॥ धर्मस्यायतनं . यत्राच्छरीर परिपालयेत्। न हि देहं विना विष्णुः पुरुर्विद्यते परः ॥ ........ नित्यं धर्मार्थकामेषु युज्येत नियतो द्विजः । न धर्मवर्जितं काममथै वा मनसा स्मरेत् ॥ सीदनपि हि धर्मेण न स्वधर्म समाचरेत् । धर्मो हि भगवान् देवो गतिः सर्वेषु जन्तुए॥ भूतानां प्रियकारी स्थान परद्रोहकर्मधीः । न वेददेवतानिन्दा कुर्यातक्ष न सवसेत्॥ यस्त्विम नियतो विप्रो धर्माध्यायं पठेच्छुचिः । अध्यापयेच्वयेद् वा ब्रह्मलोके महीयते ॥ . . .. - (५४ । १८-४१), . .. ...
SR No.034102
Book TitleSankshipta Padma Puran
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages1001
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy